SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ का० www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir ५२५ जात्युपाधावेव तत्सङ्कलनम् । पापव्यक्तीनां तु स्वरूपतोदेशकाल - कर्त्तवस्यादिभेदाच्च नेयत्ता । यदा कर्मणामेवेयत्ता नास्ति, तदा तद्विपाकानामियत्ता दूरापास्ता । एकैकस्य कर्मणो बहुविपाकस्मरलात् । उदाहृताश्च बहुविपाकाभिधायिकाः श्वशुकरेत्यादिस्मृत्ययः । तथाच तेषां निःशेषकथनं मनसाऽपि चिन्तयितुमशक्यम् । अतोदिङ्माचं प्रदर्शितम् । एतच्च विपाकाभिधानं सच्चेय्यमाणेभ्यः पुरुषं निवर्त्तयत् सञ्चि तेषु चोद्वेगं जनयन्निषेधेषु प्रायश्चित्तविधिषु चार्थवादतयाऽन्वेतौति पूर्वमभिहितम् । तत्र निषेधा आचारकाण्डे प्रपञ्चिताः । प्रायश्चित्तविधयश्च प्रायश्चित्तकाण्डे । तानि च प्रायश्चित्तानि सच्चितविषयाणि । प्रारभे तु विचारणीयम् । किं प्रायश्चित्तमस्ति उत नेति । तत्र तावदस्तीति केचिदाज: । उदाहरन्ति च वचनम्, - "पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते । For Private And Personal Use Only तच्छान्तिरौषधैर्दानैर्जपहोमार्च्चनादिभिः” – इति । ननु नैतद्दु क्रिरहम् । तथाहि । निषिद्धस्य कर्मण: प्रायश्चित्तनिवर्त्तनौयत्वम्। यदा फलमारखं, तदैव कर्म्मत्वदशामतीत्य फलत्वदशायां प्रविष्टम् । न च फलस्य प्रायश्चित्तं क्वचित् प्रमिद्धमस्ति । नायं दोषः । फलत्वदशायामपि कर्मत्वस्यात्यन्तिकनिवृत्त्यभावात् । अन्यथा पापकर्मण: फलमिति व्यवहारानुपपत्तेः । श्रथवा । प्रायश्चित्तसदसद्भावः शास्त्रैकममधिगम्यः । शास्त्रं चेत् फल * कर्त्तव्यावस्थाभेदाच्च - इति ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy