________________
Shri Mahavir Jain Aradhana Kendra
२०४
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
[C] का० ।
धनिमित्तबन्धनस्य स्वरूपमाह - योक्तदामकडोरैश्च कण्ठाभरणभूषणैः । गृहे वाऽपि वने वाsपि बद्दा स्याहौर्मृता यदि * ॥ ६ ॥ तदेव बन्धनं विद्यात् कामाकामकृतश्च तत् । इति ।
योक्तं पाशः शकटयुगच्छिद्रसम्बन्धः । दामकं धेनुबन्धन हेतुः पाशः । डोरं रज्जुमात्रम् । कण्ठाभरणं घण्टा किङ्किष्यादि । भूषणं ललाटादौ निबद्धवराटकादि । ईदृशैः साधनैर्बद्धा गौर्गृहे स्थिता वा चरणाय अरण्ये गता वा यदि म्रियते, तदा मरणनिमित्तं योक्त्रादिकमत्र बन्धनमित्युच्यते । गोषु योक्त्रादियोजनं कामकृतं बन्धनं, गोशालायां स्थापितेषु योक्त्रादिषु यदि गावोलग्नाः खस्तदानीमकामकृतं बन्धनमिति द्विविधं बन्धनं विज्ञेयम् । एतच्च प्रायश्चित्तमापस्तम्ब श्रह, -
For Private And Personal Use Only
"कण्ठाभरणदोषेण गौबी यत्र विपद्यते ।
चरेद व्रतं तत्र भूषणार्थं हि तत्कृतम्” - इति बधनिमित्तस्य योक्त्रस्य स्वरूपमाह - हले वा शकटे पङ्क्तौ पृष्ठे वा पौड़ितो नरैः ॥ ७ ॥ गोपतिर्मृत्युमाप्नोति योक्त्राद् भवति तद्दधः । इति ।
पङ्क्तिः खलमधि बन्धनं, गोपतिर्बलीवर्द्धः । स च स्थाविरेण रोगेण वा वोढुमशको हलरथपतिगोणौभारेषु (?) वाहतो त्रयेत, * बद्धः स्याद्गौर्मतो यदि, - इति शा० । एवं परत्र पुंलिङ्गः पाठः । (१) गवादीनां पृष्ठे निधेयः धान्यादिपूर्णाधार विशेषो गोगी ।