________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ प.]
प्रायश्चित्तकाण्डम् ।
“केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्य चरन् विप्रो वर्षेणैकेन शुद्ध्यति"-दुति तेनैवाभिधानात् । यथा हन्ता प्रायश्चित्तौ, यथा वा निमित्ती, तथैवानुमन्त्रादयोऽपि प्रायश्चित्तभाजः । तथाच पैठौनमिः,
"हन्ता मन्तोपदेष्टा च तथा सम्प्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ प्राश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । उपेक्षकः शनिमांश्चेद् दोषवनाऽनुमोदकः ॥ अकार्यकारिणस्तेषां प्रायश्चित्तं प्रकल्पयेत् ।
यथाशक्त्यनुरूपञ्च दण्डन्तेषां प्रकल्पयेत्”-दूति ॥ एतेषां मध्ये यो यो बधस्य प्रत्यासनस्तस्य तस्याधिकं प्रायश्चित्तं, विप्रष्टस्य तदपेक्षया न्यूनं प्रायश्चित्तं कल्पनीयम्। साक्षाकर्तुरपि क्योविशेषे प्रायश्चित्तस्य हासो भवति । तदाह यमः*,
"अभौतिर्यस्य वर्षाणि बालो वाऽप्युनषोडशः ।
प्रायश्चित्तार्द्धमर्हन्ति व्याधितश्च तथा स्त्रियः" इति ॥ कचित्कर्तुः प्रतिनिधिमाह सएव,
"अपूर्णकादशाब्दस्य चतुर्वर्षाधिकस्य च । प्रायश्चित्तं चरेद् भ्राता पिताऽन्योवाऽथ बान्धवः”-दूति। यत्तु तेनैवोकम्,
* मनुः, इति मु। + स्त्रियोरोगिणरवच,-इति मु.।
For Private And Personal Use Only