SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. पराशरमाधवः। [१२ । "तो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तञ्च नेव्यते"-इति ॥ - तत् प्रायश्चित्ताल्पवाभिप्रायेण, म पुनः सर्वात्मना तदभावप्रतिपादनपरम् । “पादो बालेषु दातव्यः सर्ववर्णब्वयं विधिः" इति विष्णुना बालए पादाभिधानेन बालतरस्य नतोऽप्यल्पत्वावगमात् । यदा, माभूहालतरस्य पापं, वचनेन माहानिवारणात् । म हास्ति वचनश्यातिभाः। यत्पुनर्मध्यमाङ्गिरोवचनम्, “गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् । ब्रह्महाऽपि प्रमुच्येत सर्वपापेभ्यएव"-इति ॥ ___ "द्विगुणं सवनस्थे तु ब्राह्मणे ब्रतमादिशेत्”इत्येतद्दाक्यविहितदिगुणब्रताचरणाशक्रस्य वेदितव्यम् । प्रायश्चित्तस्थातिगुरुत्वात्। यदपि शङ्खवचनम् । “प्रमाण्य द्वादशसंवत्सरान् पतिमार्द्धसंवत्मरं च ब्रतान्यादिशेत् । तेषामन्ते गोसहस्रं तस्या मर्दू च दद्यान, सर्वेषां वर्णनामानुपूयेण" इति। तदाचार्यादिहमनविषयम्। तथा च दक्षः, "सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राचार्य शतसाहस्रं मोदयं दत्तमक्षयम् ।। समधिगुणसाहलमानन्त्यञ्च यथा क्रमात् । दाने फलविशेषः स्यात् हिंसायां तहदेव हि" इति ॥ मन्येवं वचनान्तरं सावित्वेनोदाहत्य यत्र विशेषव्यवस्थोचते, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy