________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..
पराशरमाधवः।
[१२
।
"तो बालतरस्यास्य नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तञ्च नेव्यते"-इति ॥ - तत् प्रायश्चित्ताल्पवाभिप्रायेण, म पुनः सर्वात्मना तदभावप्रतिपादनपरम् ।
“पादो बालेषु दातव्यः सर्ववर्णब्वयं विधिः" इति विष्णुना बालए पादाभिधानेन बालतरस्य नतोऽप्यल्पत्वावगमात् । यदा, माभूहालतरस्य पापं, वचनेन माहानिवारणात् । म हास्ति वचनश्यातिभाः। यत्पुनर्मध्यमाङ्गिरोवचनम्,
“गवां सहस्रं विधिवत् पात्रेभ्यः प्रतिपादयेत् । ब्रह्महाऽपि प्रमुच्येत सर्वपापेभ्यएव"-इति ॥
___ "द्विगुणं सवनस्थे तु ब्राह्मणे ब्रतमादिशेत्”इत्येतद्दाक्यविहितदिगुणब्रताचरणाशक्रस्य वेदितव्यम् । प्रायश्चित्तस्थातिगुरुत्वात्। यदपि शङ्खवचनम् । “प्रमाण्य द्वादशसंवत्सरान् पतिमार्द्धसंवत्मरं च ब्रतान्यादिशेत् । तेषामन्ते गोसहस्रं तस्या मर्दू च दद्यान, सर्वेषां वर्णनामानुपूयेण" इति। तदाचार्यादिहमनविषयम्। तथा च दक्षः,
"सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राचार्य शतसाहस्रं मोदयं दत्तमक्षयम् ।। समधिगुणसाहलमानन्त्यञ्च यथा क्रमात् ।
दाने फलविशेषः स्यात् हिंसायां तहदेव हि" इति ॥ मन्येवं वचनान्तरं सावित्वेनोदाहत्य यत्र विशेषव्यवस्थोचते,
For Private And Personal Use Only