SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११.i प्रायश्चित्तकाण्डम् । ४.५ तत्र साऽस्तु ; यत्र त्वन्तरेणैव वचनान्तरं व्यवस्थोचते, तत्र खकपोलकल्पिता कथं श्रद्धेयेति चेत्। मैवम् । पतिकारैः कल्पनौयत्वाभिधानात् । तथा च देवलः, "जातिशकिगुणापेक्षं सबबुद्धितं तथा । अनुबन्धादि विज्ञाय प्रायश्चित्तं प्रकल्पयेत्”–दति ॥ यदिदं, दादशवार्षिकं ब्रह्महत्यानतं, तद्द्वादशवर्षे सम्पूर्ण वा समापनीयम्, अाम्बा ब्राह्मणवाणदिनिमित्तलाभे। तथा च शङ्खः। "बादशे वर्षे शद्धिमानोति, अन्तरा वा बाधणं मोचयित्वा, गवां द्वादशानां परित्राणात् सद्योवा अश्वमेधावस्थखानादा पूतो भवति"इति । एवं च सति यद् याज्ञवल्क्येनोकम, "ब्राह्मणस्य परिचाणत् गवां द्वादशकस्य वा । तथाऽश्वमेधावस्थखानात् शुद्धिमवाप्नुयात् । दौर्घतौबामयग्रस्तं ब्राह्मणं गामथापिका ॥ दृष्दा पथि निरातकं कृत्वा वा ब्रह्महा शुचिः । थानीय विप्रसर्वखं हतं घातितएक्वा ॥ तनिमित्तं क्षतः शस्त्रीवबपि न दुश्यति" इति । न तद्वतान्तराभिप्रायं, किन्तु समाप्तिकथनाभिप्रायम् । व्रताकाराणि मनुराह, "लक्ष्यं शस्त्रभृतां वा स्थाद्विदुषामिच्छयाऽऽत्मनः । प्रास्येदात्मानमनौ वा समिद्धे चिरवाशिराः ॥ यजेत वाऽश्वमेधेन खर्जिता गोसवेन वा । अभिजिविश्वजिभ्यां वा त्रिवृताऽग्निटुताऽपिवा ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy