SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । ४६१ "मायं द्वाविंशतिर्यामाः प्रातः षड् विंशतिः स्मृताः । चतुर्विंशतिरयाच्याः परं निरशनं स्मृतम्" इति ॥' तत्परिमाणमपि तनैवोक्तम्, “कुक्कटाण्डप्रमाणन्तु यथा वाऽऽस्यं विशेत् सुखम्"-इति। चतुर्विंशतिमते प्रकारान्तरेण सङ्ख्या श्रूयते, "प्रातस्तु द्वादश ग्रासाः सायं पञ्चदशैव तु । अयाचिते च दावष्टौ परं* वै मारुताशनः” इति ॥ अत्र शत्यपेक्षया व्यवस्था द्रष्टव्या । श्रापस्तम्बस्तु चतुरः पादकृच्छ्रान् कृत्वा तेषां वर्णभेदेन व्यवस्थामाह, "यहं निरशनं पादः पादचायाचितं अहम् । मायं अहं तथा पादः पादः प्रातस्तथा अहम् ॥ प्रातःपादं चरेच्छूट्रः सायं वैश्यस्य दापयेत् । अयाचितन्तु राजन्ये त्रिरात्रं ब्राह्मणे स्मृतम्”-दूति । अर्द्धकृच्छ्रपादोनकच्छ्रयोरपि स्वरूपं मएवाह,_ “प्रायं प्रातर्दिनार्दू स्यात् पादोनं नकवर्जितम्" इति। अयमर्थः । अयाचितोपवासयोस्त्यहदयानुष्ठानेनार्द्धच्छो भवति। नकव्यहव्यतिरिक्तव्यहत्रयानुष्ठानेना पादोनकृच्छ्रो भवति । अर्द्धवच्छ्रप्रकारोऽपि तेनैवोक्तः, __“मायं प्रातस्तथैवोक्त दिनदयमयाचितम् । * त्राहं,-इति मु.। + नक्तव्यतिरिक्तन्यहानुष्ठानेन,-इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy