________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधदः ।
[१२
.।
दिनदयन्तु नाभौथात् अच्छाई तद्विधीयते”-दति । अवापि शक्त्यउया व्यवस्था द्रष्टव्या । यत्तु जपहोमादिबहङ्गसहितं प्राजापत्यकळं गौतमेनाभिहितम् । “हविष्यान् प्रातराशान् भुक्ता तिस्रोरात्रौ नौयात् । अथापरं यहं नर्क भुनौत । अथापरं गृहं न कञ्चन याचेत । अथापरं अहमुपवसेत् । तिष्ठेदहनि रात्रावामौत। क्षिप्रकामः । मत्यं वदेत । अनायं न मम्भाषेत । रौरवधौधाजये नित्यं प्रयुनौत। अनुमवनमुदकोपस्पर्शनमापोहिष्ठेति तिसृभिः पवित्रवतीभिर्जियित्वा हिरण्यवर्णाः शुचयः पावकाइत्यष्टाभिः । अथोदकतर्पणम् । नमोहमाय महमाय धुन्वते तापकाय पुनर्वसवे । नमोमोज्यायोभ्याय वसुविन्दाय। नमः पराय महापराय परदाय पारयिष्णवे । नमो रुद्राय पशुपतये महते देवाय अम्बकायैकचरायाधिपतये हरायेश्वरायशानायोग्राय वज्रिणे धणिने कपर्दिने। नमः सूर्यायादित्याय नमः नौलकण्ठाय शितिकेशाय' । नमः कृष्णाय पिङ्गालाय । नमः ज्येष्ठाय श्रेष्ठाय हद्धायेन्द्राय हरिकेशायोर्द्धरतसे । नमः सत्याय पावकाय पावकमर्गायो कामाथ कामरूपाय । नमः दीप्ताय दीप्तरूपिणे । नमः तीक्ष्णाय तीक्षारू पिणे । नमः सौम्याय सुपुरुषायां मध्यमपुरुषाय उत्तमपुरुषाय ब्रह्मचारिणे । नमः चन्द्रललाटाय कृत्तिवाससे । एतदेवा
* शितिकण्ठाय, इति मु० । | पावकवाय,-इति मु. ।
माय महापुरुषाय,
For Private And Personal Use Only