________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ च.
प्रायश्चित्तकाण्डम् ।
४६३
दित्योपस्थानम् । एता भाज्याहुतयः । दादारावस्यान्ते चहें अपयित्वैताभ्योदेवताभ्यो जुहुयात् । अग्नये वाहा सोमाय स्वाहा अनौषोमाभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये अग्नये स्विष्टकते इति । अन्ते आह्मणभोजनम्"--इति ।
हदिष्यानित्याधुपवसेदित्यन्तेन प्राजापत्यस्य स्वरूपमुक्तम् । तिष्ठेत्यादिना तस्यैवेतिकर्त्तव्यतोच्यते। अहनि तिष्ठेदित्यनेन भोजनाद्यविरुद्धकालेषु अहरुत्थितएव स्यात् । रात्रावसोतेत्यनेन निद्राया पावश्यकलात् तामासौनएव सेवतेत्युक्तं भवति । क्षिप्रकामोऽपि भवेत्, गौघ्र शुद्धः स्था मिति संजातकामोऽपि भवेदित्यर्थः । अथवा, शौघ्रं शुद्धिकामोऽहनि तिष्ठेत् रात्रावासोतेत्यर्थः । ___ एवं, सत्यं वदेदित्याद्यङ्गकलापे क्षिप्रकामः, इति अधिकारिविशेषणमनुषञ्जनीयम् । अनेन, यः शनैः शनैः शुद्धोभवामीति मन्यते; तम्य नायं नियम इति अवगम्यते : रौरवयोधाजये सामनौ। नमोहमायेत्यादयस्त्रयोदश मन्त्रास्तर्पणमूर्योपस्थानाज्यहोमेषु द्रष्टव्याः । अथवा, सम्प्रदानविभत्त्यन्ताः षट्पञ्चाशन्मन्त्राः । तर्पणमनुपवनं कर्त्तव्यम् । स्नानाङ्गत्वात् तर्पणस्य । तथा च मृगः,
"नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते । तर्पणं त्रिविधस्याङ्गमेषएव विधिः सदा” इति । आदित्योपम्यानाज्यहामौ तु प्रतिदिनं सकृत् सकृत् कर्त्तव्यौ । अयोदकतर्पणमादित्योपस्थानमाज्यहोमश्चेति वक्रव्ये एतदेवादियोपम्यान, एता प्राज्याहुतय इति पृथग्योगकरणात् । शिष्टं स्पष्टम् ।
एतद्धारीताधुक्रजपहोमाद्यनारहितप्राजापत्यदयस्थाने वेदित
For Private And Personal Use Only