SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ परापारमाधवः । [१२ छ । व्यम् । बहुप्रयासमाध्यत्वेनातिगुरुत्वात् । अथवा, येषां शूद्रादीनां मन्त्राधिकारोनोस्ति, तेषां जपहोमादिरहितं प्राजापत्यं वेदितव्यम्। अतएवोक्कमङ्गिरसा, "तस्माच्छूटं समासाद्य मदा धर्मपथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम्”-दति ।। येषां ब्राह्मणादीनां जपहोमादिवधिकारः, तेषां गौतमोकं वेदितव्यम् । अथातिकृच्छ्रः । तस्य लक्षणमुक्तं चतुर्विंशतिमते,__ “एकैकं ग्रासमश्नीयात् यहानि चौणि पूर्ववत् । अहं चोपवसेन्नित्यमतिकृच्छं चरन् द्विजः”- इति ॥ एकभकनकायाचितदिवसेषु नवस्खेकैकं ग्रासमनीयात् । व्यहचोपवसेत् । एवं चातिकृच्छ्रोभवतीत्यथः । यत्तु याज्ञवल्क्येनोकम्, ___ “अयमेवातिकृच्छ्रः स्यात् पाणिपूरानभोजने” इति । अयमेव प्राजापत्यवच्छ्र एकभक्तनकायाचितदिवसेषु नवसु पाणि पूरान्नभोजनयुक्तोऽतिकृच्छ्रो भवतीत्यर्थः। तदेतदशकविषयम् । पाणिपुरान्नस्य ग्रामपरिमितादनादधिकपरिमाणत्वात् । अथ कृच्छ्रातिकृच्छ्रः । तम्य लक्षणं याज्ञवल्क्येनोक्रम्,___ "कृच्छातिकृच्छः पयसा दिवसानेक विंशतिम्" इति। विष्णुरपि, "कृच्छ्रातिकृच्छ्रः पयमा दिवसानेकविंशतिम्" इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy