SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ.। प्रायश्चित्तकाण्डम् । १६५ क्षपयेदिति शेषः । यत्तु गौतमः । “अब्भक्षस्तृतीयः कृच्छातिकृच्छ”-इति। एकभक्तनकायाचितदिवसेषु यो भोजनकालः, तस्मिन्नेव काले केवलमुदकेन वर्त्तनं कृच्छ्रातिकृच्छ्रोभवतीति । तदेतच्छतविषयम् । प्रतिकृच्छ्रकृच्छ्रातिकृच्छ्रयोरपि प्राजापत्यकृच्छ्रोनेतिकर्त्तव्यता द्रष्टव्या । “एतेनैव कृच्छातिकृच्छौ व्याख्यातौ”-इति गोतमवचनात् । पराकलक्षणमाह यमः, "दादशाहं निराहारो यातात्मा संशितव्रतः । कृच्छ्रः पराकनामेष सर्वपापप्रणाशनः" इति ॥ पर्णकृच्छ्रलक्षणमाह याज्ञवल्क्यः, "पर्णदुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः” इति ॥ पलाशोदुम्बरारविन्दबिल्वपर्णानामे कैकेन* कथितमुदकं प्रत्यहं पिवेत् । पर्णकृच्छ्रस्य लक्षणान्तरमाह यमः,- . "एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिवेदभिः पर्णकृच्छ्रोविधीयते"-इति ॥ यदा पलागादिपत्राण्येकीकृत्यांभसा क्वाथयित्वा त्रिरात्रोपवामान्ने कथितं तत् पिवेत्, नदा पर्णवच्छो भवतीत्यर्थः । * इत्यमेव पाठः सर्वत्र । बिल्वपर्णकुशानामेकैकेन,-इति तु भवितुं युक्तम् । + इत्यमेव पाठः सर्वत्र । मम तु, पर्णकृच्छोऽभिधीयते,-इति पाठः प्रतिभाति । 59 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy