SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ पराशरमाधवः। दाप्यः, भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण । माधयितुमशतं धनिक प्रत्याह याज्ञवल्क्यः, "राज्ञाऽधमर्णिकोदाण्यः साधिताद्दशकं शतम् । पञ्चकन्तु शतं दाप्यः प्राप्तार्थो [त्तमर्णिकः”-ति । प्रतिपन्नस्यार्थस्य राजा दशमांशमधमर्णिकाद्दण्डरूपेण ग्टहीयादुत्तमादिशतितमं भागं वृत्त्यर्थं ग्रहोयादित्यर्थः । अधनिकऋणादानप्रकारमाह याज्ञवल्क्यः,-- "हौनजातिं परिक्षौणमृणार्थ कर्म कारयेत् । ब्राह्मणस्तु परिक्षीण: शनैर्दाप्यो यथोदयम्" इति । ब्राह्मणग्रहणमुल्टटजात्युपलक्षणार्थम् । “कर्मणाऽपि समं कार्यं धनिकं वाऽधमर्णिकः । समोऽपकरजातिश्च दद्यात् श्रेयांस्तु तच्छनैः” इति स्मरणात्। नारदोऽपि, "अथ शनिविहौनश्चेदृणी कालविपर्ययात् । शक्त्यपेक्षमृणं दाप्यः काले काले यथोदयम्" इति । दुष्टाधमर्णिकं प्रत्याह मनुः, “ऋणिकः मधनोयस्तु दौराम्यान्न प्रयच्छति । राजा दापयितव्यः स्यात् ग् होत्वा द्विगुणो दमः" इति । मन्दिग्धेऽर्थ ऋणग्रहणं कुर्वतोऽर्थ हानिर्दण्डत्याह वृहस्पतिः, "अनावेद्य तु राज्ञे यः सन्दिग्धार्थ प्रवर्तते । प्रसह्य स प्रवेश्यः स्यार वोऽप्यथो न सिध्यति"-दूति । कात्यायनोऽपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy