SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार काण्डम् । धर्मादौन स्वयमेवाह, "सुहृत्सम्बन्धिमन्दिष्टैः सामोक्त्याऽनुगमेन च । प्रायेणाथ ऋणो दाप्यो धर्म एवमुदाहृतः ॥ छद्मना याचितं चार्थमानीय ऋणिकात् धनौ। अन्वाहितं समाहत्य दाप्यते यत्र मोपधिः ॥ यदा स्वग्टहमानीय ताड़नाद्यैरुपक्रमैः । ऋणिको दाप्यते यत्र बलात्कारः प्रकीर्तितः ॥ दारपुत्रपशून् वध्वा कृत्वा द्वारोपरोधनम् । यत्रणे दाप्यतेऽर्थन्तु तदाचरितमुच्यते” इति । मनुरपि धर्मादौनुपायान् दर्शयति, “धर्मण व्यवहारेण छलेनाचरितेन च।। प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च”-इति । धर्मादयश्चोपायाः पुरुषापेक्षया प्रयोक्तव्याः । तदाह कात्यायनः, "राजा तु स्वामिनं विप्रं भान्वेनैव प्रदापयेत् । रिक्थिनं सुहृदं वाऽपि छलेनैव प्रदापयेत् ॥ वर्णिकाः कर्षिकाः चैव शिल्पिनश्चाब्रवौद्भगः । देशाचारेण दाप्याः स्युर्दुष्टान् सम्पौद्य दापयेत्” इति । दापने विशेषमाह याज्ञवल्क्यः, "सहौतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्वा तु ब्राह्मणयेव नृपतेस्तदनन्तरम्” इति । समानजातीयेषु धनिषु युगपत्प्राप्तेषु ग्रहौतानुक्रमात् धनं For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy