________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
जीवन् वाऽपि पिता यस्य तथैवेच्छाप्रवर्तकः ।
नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्खक्रियां प्रति”-इति । सन्दिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । याज्ञवल्क्योऽपि,
"भ्राणामथ दम्पत्योः पितः पुत्रस्य चैव हि।
प्रातिभाव्यम्टणं साक्ष्यं अविभक्त न तु स्मृतम्”-ति । नारदोऽपि,
"माक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेवच । विभका भ्रातरः कर्युः नाविभकाः परस्परम्" इति । अस्वतन्त्रेषु धनप्रयोगनिषेधमाइ याजवल्क्यः,
"न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेच्च क्वचिद्धनम् । दत्तन लभते तत्तु तेभ्यो दत्तं तु यद्धनम्” इति।
अथर्णग्रहणधमाः। तत्र याज्ञवल्क्यः,
“प्रच्छन्नं साधयन्नयं स वायो नृपतेर्भवेत् ।
माध्यमानो नृपं गच्छेत् दण्ड्यो दाप्यश्च तद्धनम्" इति। अस्थार्थः । अधमर्णनाभ्युपगतं साक्ष्यादिभिर्भावितं वा धर्मादिभिरूपायैः साधयन् राज्ञा न निवारणीयः। यदि तु पापात्तदा हस्पतिः,
"धर्मापधिबलात्कारैर्टहसम्बोधनेन च”-इति । * इत्यमेव पाठः सर्वत्र । मम तु, संरोधनेन,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only