SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। जीवन् वाऽपि पिता यस्य तथैवेच्छाप्रवर्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्खक्रियां प्रति”-इति । सन्दिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । याज्ञवल्क्योऽपि, "भ्राणामथ दम्पत्योः पितः पुत्रस्य चैव हि। प्रातिभाव्यम्टणं साक्ष्यं अविभक्त न तु स्मृतम्”-ति । नारदोऽपि, "माक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेवच । विभका भ्रातरः कर्युः नाविभकाः परस्परम्" इति । अस्वतन्त्रेषु धनप्रयोगनिषेधमाइ याजवल्क्यः, "न स्त्रीभ्यो दासबालेभ्यः प्रयच्छेच्च क्वचिद्धनम् । दत्तन लभते तत्तु तेभ्यो दत्तं तु यद्धनम्” इति। अथर्णग्रहणधमाः। तत्र याज्ञवल्क्यः, “प्रच्छन्नं साधयन्नयं स वायो नृपतेर्भवेत् । माध्यमानो नृपं गच्छेत् दण्ड्यो दाप्यश्च तद्धनम्" इति। अस्थार्थः । अधमर्णनाभ्युपगतं साक्ष्यादिभिर्भावितं वा धर्मादिभिरूपायैः साधयन् राज्ञा न निवारणीयः। यदि तु पापात्तदा हस्पतिः, "धर्मापधिबलात्कारैर्टहसम्बोधनेन च”-इति । * इत्यमेव पाठः सर्वत्र । मम तु, संरोधनेन,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy