SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १९ धनिकस्य धनं दाप्यो राजा दण्डेन तत्समम् ॥ कुर्य्याच्च प्रतिभृर्वाद कार्य चार्थेऽर्थिना सह । सोपमर्गस्तदा दण्ड्यो विवादात् द्विगुणं दमम्”-दति । अत्र प्रतिक्रियाविधिः । तत्र याज्ञवल्क्यः, "प्रतिभृर्दा पितो यत्र प्रकाशं धनिने धनम् । द्विगुणं प्रतिदातव्यं ऋणिकैस्तस्य तद्भवेत्” इति । धनिकेन पीडितः सन् प्रतिभूस्तमुतोवा जनसमक्षं राज्ञा यद्धन दापितस्तद्विगुणस्मृणिकः प्रतिभुवे दद्यात्। यदाह नारदः, "यं चार्थ प्रतिभूर्दद्या निकेनोपपीडितः । ऋणिकः खातिभुवे द्विगुणं प्रतिदापयेत्” इति । कदा हि द्विगुणं दद्यादित्यपेक्षिते आह कात्यायनः, “प्रतिभाव्यं तु यो दद्यात्पौड़ितः प्रतिभावितः । त्रिपक्षात्परतः सोऽर्थ दिगुणं लधुमईति"-इति । द्वैगुण्यं हिरण्य विषयम् । पश्वादौ तु विशेषो याज्ञवल्क्येनोकः, “सन्ततिः स्त्रीपशवेव धान्यं त्रिगुणमेवच । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तया"-इति । प्रातिभाव्ये निषेधानाह कात्यायनः, “न स्वामी न च वै शत्रुः स्वामिनाऽधिकृतस्तथा । निरुद्धो दण्डितश्चेव मन्दिग्धश्चैव न क्वचित् ॥ नैव रिको न मित्रं वा न चैवात्यन्तवासिनः । राजकार्यनियुक्तश्च ये च प्रब्रजिता नराः ॥ नाशको धनिने दातुं दण्डं राज्ञे च तत्समम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy