SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । अध्यावाहनिकं नाम स्त्रीधनं तदुदाहतम् ॥ पौत्या दत्तच्च यत्किञ्चिदन्येन श्वशुरेण वा । प्राधिवेदनिकञ्चैव प्रौतिदत्तं तदुच्यते”-इति । बन्धुदत्तं कन्यामारपिटबन्धुभिर्दत्तम्। शुल्कं, यद् ग्यहोवा कन्या दौयते। अचाधेयकं परिणयनादनु पश्चाहत्तम्। तदुकं कात्यायनेन, "ग्रहोपस्करवाह्यानां दोह्याभरणकर्मिणम् । मूल्यं लभन्नु यत्किञ्चित् शुल्कं तत् परिकीर्तितम् ॥ विवाहात्परतो यत्तु लथं भर्तः कुलात् स्त्रिया । अन्वाधेयं तु तट्रव्यं लब्धं पिटकुलान् नथा" इति । पित्रादिभिः स्त्रीभ्यो धनदाने विशेषमाह कात्यायनः, "पिटमापतिभ्राटज्ञातिभिः स्त्रीधनं स्त्रिये ।। यथाशक्त्या दिसाहस्रं दातव्यं स्थावरादृते"-इति । यथाशक्ति स्थावरव्यतिरिक्तं धनं दिसहस्रकार्षापणपर्यन्तं दातव्यमित्यर्थः । अयञ्च नियमः प्रत्यब्ददाने(१) वेदितव्यः । अनेकाब्दे - पजीवनाथ मकदेव दाने नायमवधिनियमः। नापि स्थावरपर्युदासः । तथाच वृहस्पतिः, "दद्याद्धनञ्च पर्याप्तं क्षेत्रांशं वा यदिच्छति"-दुति । • अतएव मौदायिके स्थावरेऽपि यथेष्टविनियोगार्हत्वमुक्रन्तेनैव, "जढ़या कन्यया वाऽपि भर्तुः पिटम्टहेऽपि वा। भातुः सकाशात् पित्रोर्वा लब्धं मौदायिकं स्मृतम् ॥ (२) प्रत्यब्ददानएव स्थावरपर्युदासः न तूपत्रीवनार्थ दाने इति भावः । - 47 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy