________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
सौदायिक धनं प्राप्य स्त्रीणां स्वातव्यमिप्यते । यस्मात्तदानुभंस्थार्थं तदेतदुपजीवनम् ॥
विक्रये चैव दाने च यथेष्टं स्थावरेवपि"--इति । पतिदत्तस्थावरेऽपि विशेषमा नारदः,--
"भा प्रौतेग यद्दतं स्त्रिशे तस्मिनातेऽपि छ।
मा यथाकाममनीयात् दद्यात् वा स्थावराहते. इति । पिचादिभिरूपाध्यादिना दत्तं स्त्रीधनं न भवतीत्या कात्यायनः,--
"तत्र मोपाधि यहत्तं यच्च योगवशेन वा ।
पित्रा भ्रात्राऽथवा पत्या न तत् स्त्रीधनमिष्यते"--इति । उत्सवादी धारणार्थ दत्तमलदारादिकं मोपाधिदत्तम् । योगवशेन वचनादिनेत्यर्थः । शिल्पादिप्राप्तमपि स्त्रीधनं न भवतीत्याह मएव,
"प्राप्तं शिल्पैस्तु यहत्ती प्रौत्या चैव यदन्यतः ।
भर्तुः स्वाम्यं तदा तत्र शेषं तु स्वोधनं स्मृतम्”--इति । अन्यतः खादित इति यावत्(९) । तदेतत् स्त्रीधनं दुहिनदौहित्रपुत्ररहितायां स्त्रियामतीतायां बान्धवा भादयो ग्टहन्ति । अत्रैवं क्रमः। मातरि वृत्तायां प्रथमं दुहिता ग्रहाति। अतएवोकं तेनैव,
* तैर्दत्तं तत् प्रजीवनम्,--इति ग्रन्थान्तरतः पाठः। + यद्वितं,-इति ग्रन्थान्तरतः पाठः । भवेत्,-इति ग्रन्थान्तरकृतः पाठः ।
(१) खंबातिः।
For Private And Personal Use Only