SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकागदम् । ३०१ "मातुर्दुहितरः शेषमृणात्ताभ्यः ऋतेऽन्वयः"--इति । गौतमोऽपि । “स्त्रीधनं दुहितृणां अप्रत्तानां अप्रतिष्ठितानां च".-इति । दुहितणामभावे दौहियो टहन्ति । तहिणां प्रसूता चेदिति याज्ञवल्क्यस्मरणात् । भिन्नमाहकाणां दौहित्राणां विषमाणां समवाये मानतो भागकल्पना । तथाच गौतमः । "पिटमाबध्वस्वर्ग भागविशेषः” इति । दुहितदौहित्रीणां समवाये मनुः, “यस्तासां स्युर्दहितरस्तामामपि यथाऽर्हतः । मातामच्याधनात् किञ्चित् प्रदेयं प्रौनिपूर्वकम्” इति । दौहित्रीणामप्यभावे दौहित्राधनहारिणः । तथाच नारदः, . "मातुर्दुहितरोऽभावे दुहितणां तदन्वयः” इति । दुहिटदुहितणामभावे तदन्वयो दौहित्रौ ग्टलातीत्यर्थः । दौहित्राणामभावे, __ "विभजेरन् सुताः पित्रोरूध्वं ऋक्थमृणं ममम्”इत्यादियाज्ञवल्क्यवचनतः माढणापाकरणतोऽवशिष्टं मानधनं पुत्रा ग्टहन्ति । यत्तु मनुनोक्तम्, "जनन्यां संस्थितायान्तु ममं सर्व सहोदराः । भजेरन् मानकं ऋक्थं भगिन्यश्च मनाभयः" इति । ___एतत् पुत्राणां दुहितृणां च ममाय माटवथ ग्राहित्त्वपरं न भवति ; किन्तु तेषां धनमम्बन्धे प्राप्ते ममविभागप्राप्यर्थ, समशब्दश्रवणात् । यदपि शङ्ख लिखिताभ्यामुताम् । “ममं सर्वे महोदरामादक ऋक्थमर्हन्ति कुमार्यश्च”–दति। तदपि मनुवचनेन समा For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy