________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकागदम् ।
३०१
"मातुर्दुहितरः शेषमृणात्ताभ्यः ऋतेऽन्वयः"--इति । गौतमोऽपि । “स्त्रीधनं दुहितृणां अप्रत्तानां अप्रतिष्ठितानां च".-इति । दुहितणामभावे दौहियो टहन्ति । तहिणां प्रसूता चेदिति याज्ञवल्क्यस्मरणात् । भिन्नमाहकाणां दौहित्राणां विषमाणां समवाये मानतो भागकल्पना । तथाच गौतमः । "पिटमाबध्वस्वर्ग भागविशेषः” इति । दुहितदौहित्रीणां समवाये मनुः,
“यस्तासां स्युर्दहितरस्तामामपि यथाऽर्हतः ।
मातामच्याधनात् किञ्चित् प्रदेयं प्रौनिपूर्वकम्” इति । दौहित्रीणामप्यभावे दौहित्राधनहारिणः । तथाच नारदः,
. "मातुर्दुहितरोऽभावे दुहितणां तदन्वयः” इति ।
दुहिटदुहितणामभावे तदन्वयो दौहित्रौ ग्टलातीत्यर्थः । दौहित्राणामभावे,
__ "विभजेरन् सुताः पित्रोरूध्वं ऋक्थमृणं ममम्”इत्यादियाज्ञवल्क्यवचनतः माढणापाकरणतोऽवशिष्टं मानधनं पुत्रा ग्टहन्ति । यत्तु मनुनोक्तम्,
"जनन्यां संस्थितायान्तु ममं सर्व सहोदराः ।
भजेरन् मानकं ऋक्थं भगिन्यश्च मनाभयः" इति । ___एतत् पुत्राणां दुहितृणां च ममाय माटवथ ग्राहित्त्वपरं न भवति ; किन्तु तेषां धनमम्बन्धे प्राप्ते ममविभागप्राप्यर्थ, समशब्दश्रवणात् । यदपि शङ्ख लिखिताभ्यामुताम् । “ममं सर्वे महोदरामादक ऋक्थमर्हन्ति कुमार्यश्च”–दति। तदपि मनुवचनेन समा
For Private And Personal Use Only