SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ पराशरमाधवः । नार्थम्। अथ वा, एतद्वचनदयं भर्तुः कुललधस्त्रीधनविषयम् । अस्मिन्नेव विषये सहस्पतिः, "स्त्रीधनं तदपत्यानां दुहिता च तदंशिनौ । अप्रत्ता चेत्ममूढ़ा तु लभते मा न मादकम्" इति । अपत्यानां पुमपत्यानाम् । यत्तु पारस्करेणोकम्, "अप्रत्तायास्त दुहितः स्त्रीधनं परिकीर्तितम् । पुत्रस्तु नैव लभते प्रत्तायां तु समांशभाक्” इति । तदप्रतिष्ठितो पण्डदुहितविषयम् । अतएव मनुः, "मातस्तु यौतकं यत् स्यात् कुमारौभागएव सः" इति । यौतकं पिटकुललब्धम् । अनपत्यहीनजातिस्त्रौधनं उत्तमजातिसपत्नौदुहिता रक्षाति, तदभावे तदपत्यम् । तदुक्तं मनुना, "स्त्रियास्तु यद्भवेदित्तं पित्रा दत्तं कथञ्चन । ब्राह्मणौ तद्धरेत्कन्या तदपत्यस्य वा भवेत्" इति । ब्राह्मणो जात्यधमजात्युपलक्षणार्थम् । पुत्राणामभावे पौत्रा ग्रान्ति पौत्राणामपि पितामयणपाकरणम् । पुत्रपौत्राणं देयमिति अधि • मान्यानाम्, इति का। + इत्यमेव पाठः सव्वादर्शपुस्तकेषु। मम तु, पासिवितादत्तदुटि विषयम्, इति पाठः प्रतिभाति । + ब्राह्मणौ जान्युत्तममात्यपलक्षणार्थम्, इति का। पाठयमप्यसमो चौनं प्रतिभाति । ब्राह्मणोपदमुत्तमजान्युपणक्षणार्थम्, इति तु पाठः समोचीनो भवति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy