________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
पराशरमाधवः ।
नार्थम्। अथ वा, एतद्वचनदयं भर्तुः कुललधस्त्रीधनविषयम् । अस्मिन्नेव विषये सहस्पतिः,
"स्त्रीधनं तदपत्यानां दुहिता च तदंशिनौ ।
अप्रत्ता चेत्ममूढ़ा तु लभते मा न मादकम्" इति । अपत्यानां पुमपत्यानाम् । यत्तु पारस्करेणोकम्,
"अप्रत्तायास्त दुहितः स्त्रीधनं परिकीर्तितम् ।
पुत्रस्तु नैव लभते प्रत्तायां तु समांशभाक्” इति । तदप्रतिष्ठितो पण्डदुहितविषयम् । अतएव मनुः,
"मातस्तु यौतकं यत् स्यात् कुमारौभागएव सः" इति । यौतकं पिटकुललब्धम् । अनपत्यहीनजातिस्त्रौधनं उत्तमजातिसपत्नौदुहिता रक्षाति, तदभावे तदपत्यम् । तदुक्तं मनुना,
"स्त्रियास्तु यद्भवेदित्तं पित्रा दत्तं कथञ्चन ।
ब्राह्मणौ तद्धरेत्कन्या तदपत्यस्य वा भवेत्" इति । ब्राह्मणो जात्यधमजात्युपलक्षणार्थम् । पुत्राणामभावे पौत्रा ग्रान्ति पौत्राणामपि पितामयणपाकरणम् । पुत्रपौत्राणं देयमिति अधि
• मान्यानाम्, इति का। + इत्यमेव पाठः सव्वादर्शपुस्तकेषु। मम तु, पासिवितादत्तदुटि
विषयम्, इति पाठः प्रतिभाति । + ब्राह्मणौ जान्युत्तममात्यपलक्षणार्थम्, इति का। पाठयमप्यसमो
चौनं प्रतिभाति । ब्राह्मणोपदमुत्तमजान्युपणक्षणार्थम्, इति तु पाठः समोचीनो भवति ।
For Private And Personal Use Only