SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराभरमाधवः। पाहाः । पुरुषवत् प्रातःस्त्रामाद्यभावेऽपि योषिदादवः उद्धाः । रेणुशचित्वं रामभादिभ्योऽन्यत्र द्रष्टव्यम् । तदाह शातातपः, "रेणवः शचयः सबै वायुना ममुदीरिताः । अन्यच रामभाजाविश्वभमूहान्यवासमाम्”-इति॥ स्मत्यन्तरेऽपि, "श्वकाकोष्ट्रखरोलूकमूकरग्राम्यपक्षिणाम् । प्रजाविरेणुसंस्पर्शादायुलझौच होयते” इति ॥ गवादीनां रेणवो न केवलं दोषरहिता: प्रत्युत प्रशस्ताः । तदाहोना, "गवाश्वरथयानानां प्रशस्ता रेणवः सदा" इति । विषयविशेषेण शुद्धिमाह याज्ञवल्क्यः, "रमिरमिरजछाया गौरवोवसुधाऽनिलः । विप्रषोमक्षिका स्पर्ण वमः प्रस्रवणे चिः" इति । विशुषोनौहारविन्दवः। एते चण्डालादिस्पृष्टा अपि स्पर्भ एचयः । वत्मउधोगतचौराकर्षणे शुद्धः । वत्मन्यायोवालस्तन्यपानेऽप्यवगन्तव्यः । तथाच वसिष्ठः, "वहताश्च मृगामेयाः पातितं च द्विजैः फलम् । वालैरनुपरिक्रान्तं स्त्रीभिराचरितञ्च यत्" इति ॥ उपना। “गौर्मेध्या पृष्ठे पुरस्तादजादयः स्त्रियः सर्वतोपदयमामामचि" इति । वृहस्पतिरपि, * मार्जनौस्त्रीश्वखरोषसूकरयामपक्षिणाम्, इति शा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy