________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराभरमाधवः।
पाहाः । पुरुषवत् प्रातःस्त्रामाद्यभावेऽपि योषिदादवः उद्धाः । रेणुशचित्वं रामभादिभ्योऽन्यत्र द्रष्टव्यम् । तदाह शातातपः,
"रेणवः शचयः सबै वायुना ममुदीरिताः ।
अन्यच रामभाजाविश्वभमूहान्यवासमाम्”-इति॥ स्मत्यन्तरेऽपि,
"श्वकाकोष्ट्रखरोलूकमूकरग्राम्यपक्षिणाम् ।
प्रजाविरेणुसंस्पर्शादायुलझौच होयते” इति ॥ गवादीनां रेणवो न केवलं दोषरहिता: प्रत्युत प्रशस्ताः । तदाहोना,
"गवाश्वरथयानानां प्रशस्ता रेणवः सदा" इति । विषयविशेषेण शुद्धिमाह याज्ञवल्क्यः,
"रमिरमिरजछाया गौरवोवसुधाऽनिलः ।
विप्रषोमक्षिका स्पर्ण वमः प्रस्रवणे चिः" इति । विशुषोनौहारविन्दवः। एते चण्डालादिस्पृष्टा अपि स्पर्भ एचयः । वत्मउधोगतचौराकर्षणे शुद्धः । वत्मन्यायोवालस्तन्यपानेऽप्यवगन्तव्यः । तथाच वसिष्ठः,
"वहताश्च मृगामेयाः पातितं च द्विजैः फलम् । वालैरनुपरिक्रान्तं स्त्रीभिराचरितञ्च यत्" इति ॥ उपना। “गौर्मेध्या पृष्ठे पुरस्तादजादयः स्त्रियः सर्वतोपदयमामामचि" इति । वृहस्पतिरपि,
* मार्जनौस्त्रीश्वखरोषसूकरयामपक्षिणाम्, इति शा० ।
For Private And Personal Use Only