________________
Shri Mahavir Jain Aradhana Kendra
१४
www. kobatirth.org
पराशर माधवः ।
ब्राह्मणस्यरुजःकृत्या^ घ्रातिरप्रेयमद्ययोः । जेह्वयं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥ खराश्वोष्ट्रममृगेभानामजाविकबधस्तथा ।
मकरणं ज्ञेयं मौनाहिमहिषस्य च ॥ निन्दितेभ्योधनादानं वाणिज्यं शूद्रसेवनम् । अपाचीकरणं ज्ञेयमस्त्यस्य च भाषणम् ॥ afrateaureत्या मद्यानुगतभोजनम् । फलैधः कुसुमस्तेयमधैर्यं च मलावहम् " - इति । जातुकयोऽपि -
--
Acharya Shri Kailassagarsuri Gyanmandir
"स्कन्दितं व्रतिना रेतेोयेन स्थात् ब्रह्मचारिणा । कामतेोऽकामतः प्राहुरवकौर्णीति तं बुधाः " - इति ।
श्रवशिष्टं सर्वं प्रकौर्णकशब्दवाच्यम् । तथा च विष्णुः । "यदनुक्तं तत्प्रकीर्णकम्” इति । तचायमाचार्य्य इदं प्रायश्चित्तकाण्डं प्रकीर्णकैरुपक्रम्य महापातकातिपातकैरुपम निहोर्षति । पूर्वाध्यायावसाने अशौचप्रसङ्गेन हीनवर्णशवानुगमनं प्रकीर्णकरूपमनद्य प्रायश्चित्तोपवर्णनेन प्रकीर्णकस्यैव बुद्धिस्यत्वात् । श्रत्रोद्यन्धनम्टतानुगमनाग्निदानादेस्तप्तकृच्छ्रं प्रायश्चित्तं विधित्सुस्तदनुगमनादिकं निन्दितुमादावुइन्धनमरणस्यातिकष्टत्वं प्रतिजानीते.
4
'कृत्वा, इत्यादी पुस्तकेषु ।
अतिमानादतिक्रोधात् स्नेहादा यदि वा भयात् । उदीयात् स्त्री पुमान् वा गतिरेषा विधीयते ॥ १ ॥
४ ० ।
For Private And Personal Use Only