SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८६ www. kobatirth.org पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir “श्रलेयानामपेयानामभक्ष्याणाञ्च भचणे । रेतोमूत्रपुरीषाणां शुद्धिश्चान्द्रायणं स्मृतम्” - दूति ॥ -- गोमांसादिभक्षणे चान्द्रायणं सम्वर्त्त श्राह - “गोमांसं मानुषञ्चैव सुतिहस्तात् समाहृतम् । श्रभक्ष्यं तद्द्द्विजातीनां भुक्का चान्द्रायणञ्चरेत् ॥ श्वविडालखरोष्ट्राणां कपेगमायुकाकयोः । प्राश्य मूत्रं पुरीषं वा चरेच्चान्द्रायण्व्रतम् ” - इति ॥ मनुरपि, - “विवराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रं पुरीषां वा द्विजश्चान्द्रायणञ्चरेत्” इति ॥ शातातपोऽपि - “गोमांसभचणे प्रायश्चित्तं पूर्वम्टषिभिः कृतम् । समयं यद्यतिक्रामेत्ततश्चान्द्रायणञ्चरेत्” इति ॥ वृद्धपराशरोऽपि - [११ ब० । “अगम्यागमने चैव मद्यगोमांसभचणे । शयै चान्द्रायणं कुर्य्यात् नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीर्णे कुर्य्याद् ब्राह्मणभोजनम् । मत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ” - इति ॥ शङ्खलिखितावपि । “श्टगालक्कुक्कुटदंषिक्रव्यादवानरखरोष्ट्रगजवाजिविवराहगोमानुषमांसभक्षणे चान्द्रायणम्” – इति । चाण्डा ज्ञानभक्षणे चान्द्रायणमङ्गिरा श्रह, - “श्रन्त्यावसायिनामन्नमश्नीयादयद्यकामतः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy