________________
Shri Mahavir Jain Aradhana Kendra
२८६
www. kobatirth.org
पराशरमाधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
“श्रलेयानामपेयानामभक्ष्याणाञ्च भचणे । रेतोमूत्रपुरीषाणां शुद्धिश्चान्द्रायणं स्मृतम्” - दूति ॥
--
गोमांसादिभक्षणे चान्द्रायणं सम्वर्त्त श्राह -
“गोमांसं मानुषञ्चैव सुतिहस्तात् समाहृतम् । श्रभक्ष्यं तद्द्द्विजातीनां भुक्का चान्द्रायणञ्चरेत् ॥ श्वविडालखरोष्ट्राणां कपेगमायुकाकयोः । प्राश्य मूत्रं पुरीषं वा चरेच्चान्द्रायण्व्रतम् ” - इति ॥ मनुरपि, -
“विवराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्राश्य मूत्रं पुरीषां वा द्विजश्चान्द्रायणञ्चरेत्” इति ॥ शातातपोऽपि -
“गोमांसभचणे प्रायश्चित्तं पूर्वम्टषिभिः कृतम् । समयं यद्यतिक्रामेत्ततश्चान्द्रायणञ्चरेत्” इति ॥
वृद्धपराशरोऽपि -
[११ ब० ।
“अगम्यागमने चैव मद्यगोमांसभचणे ।
शयै चान्द्रायणं कुर्य्यात् नदीं गत्वा समुद्रगाम् ॥ चान्द्रायणे ततश्चीर्णे कुर्य्याद् ब्राह्मणभोजनम् ।
मत्सहितां गाञ्च दद्याद्विप्राय दक्षिणाम् ” - इति ॥
शङ्खलिखितावपि । “श्टगालक्कुक्कुटदंषिक्रव्यादवानरखरोष्ट्रगजवाजिविवराहगोमानुषमांसभक्षणे चान्द्रायणम्” – इति । चाण्डा
ज्ञानभक्षणे चान्द्रायणमङ्गिरा श्रह, -
“श्रन्त्यावसायिनामन्नमश्नीयादयद्यकामतः ।
For Private And Personal Use Only