________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ प]
प्रायश्चित्तकायहम्।
_____२६७
स तु चान्द्रायणं कुर्यात् तप्तच्छ्रमथापिवा"-इति ।। हारीतोऽपि,
"चाण्डालाचं प्रमादेन यदि भुनौत यो द्विजः ।
ततश्चान्द्रायणं कुर्यात् मासमेकं व्रतं चरेत्” इति ॥ यत्तु चतुर्विंशतिमतेऽभिहितम्,
“विण्मत्रभक्षणे विप्रश्वरेच्चान्द्रायणद्वयम् । श्वादौनाञ्चैव विषमचे चरेश्चान्द्रायणत्रयम् ॥ श्वकाकोच्छिष्टगोच्छिष्ट कमिकौटादिभक्षणे ।
अमेध्यानां च सर्वेषां चरञ्चान्द्रायणत्रयम्” इति । तदेतदभ्यासविषयम् । मूलवचने चान्द्रायणरूपं इच्छं चरेदित्यभिप्रेत्य व्याख्यातम् । यदा तु कच्छमाररेच्चान्द्रायणमाचरेदिति विभज्य व्याख्यायते, तदा कमब्देन अधिकृच्छ्रतप्तच्छ्रप्राजापत्यानि तन्त्रेणाभिधीयन्ते। तत्र ऋषिकच्छमाहाङ्गिराः,
"अलेह्यानामपेयानामभक्ष्यापाश्च भक्षणे ।
रेतोमूत्रपुरीषाणमृषिच्छं विशोधनम्” इति । तप्तमाह देवलः,
"रेतोमूत्रपुरोषाणां प्राशने मतिपूर्वके ।
मानौयात्तु यहं मत्या तप्तकच्छं परेदिजः” इति ॥ प्रजापत्यमाह सम्बतः,
"विषमभक्षणे विप्रः प्राजापत्यं समाचरेत्” इति । ततकाच्छ्रस्य विषयस्तद्वचने संस्पष्टः । श्रमत्या यहोपवासस्तान• काकोच्छियसंस्पर्श, इति मु.।
38
For Private And Personal Use Only