SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ प] प्रायश्चित्तकायहम्। _____२६७ स तु चान्द्रायणं कुर्यात् तप्तच्छ्रमथापिवा"-इति ।। हारीतोऽपि, "चाण्डालाचं प्रमादेन यदि भुनौत यो द्विजः । ततश्चान्द्रायणं कुर्यात् मासमेकं व्रतं चरेत्” इति ॥ यत्तु चतुर्विंशतिमतेऽभिहितम्, “विण्मत्रभक्षणे विप्रश्वरेच्चान्द्रायणद्वयम् । श्वादौनाञ्चैव विषमचे चरेश्चान्द्रायणत्रयम् ॥ श्वकाकोच्छिष्टगोच्छिष्ट कमिकौटादिभक्षणे । अमेध्यानां च सर्वेषां चरञ्चान्द्रायणत्रयम्” इति । तदेतदभ्यासविषयम् । मूलवचने चान्द्रायणरूपं इच्छं चरेदित्यभिप्रेत्य व्याख्यातम् । यदा तु कच्छमाररेच्चान्द्रायणमाचरेदिति विभज्य व्याख्यायते, तदा कमब्देन अधिकृच्छ्रतप्तच्छ्रप्राजापत्यानि तन्त्रेणाभिधीयन्ते। तत्र ऋषिकच्छमाहाङ्गिराः, "अलेह्यानामपेयानामभक्ष्यापाश्च भक्षणे । रेतोमूत्रपुरीषाणमृषिच्छं विशोधनम्” इति । तप्तमाह देवलः, "रेतोमूत्रपुरोषाणां प्राशने मतिपूर्वके । मानौयात्तु यहं मत्या तप्तकच्छं परेदिजः” इति ॥ प्रजापत्यमाह सम्बतः, "विषमभक्षणे विप्रः प्राजापत्यं समाचरेत्” इति । ततकाच्छ्रस्य विषयस्तद्वचने संस्पष्टः । श्रमत्या यहोपवासस्तान• काकोच्छियसंस्पर्श, इति मु.। 38 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy