________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
[११ च्य।
कृच्छं मत्येति तत्राभिधानात् । यत्तु प्राजापत्यकृच्छं, तद्भक्षितोद्गारितविषयम् । अल्पव्रतत्वात् । ऋषिकृच्छं तु पूर्वाकचान्द्रायणदयेन समानविषयम् । अत्र सर्वत्र व्रतानुष्ठानानन्तरं पुनः संस्कारः कर्तव्यः । तदाह यमः,
"असुरामद्यपाने च कृते गोभक्षणेऽपिवा ।
तप्तकृच्छ्रपरिक्लिष्टो मौजौहोमेन शुद्ध्यति" इति ॥ मनुरपि,
"अज्ञानात् प्राश्य विषमूत्रं सुरामस्पृष्टमेवच ।
पुनः संस्कारमर्हन्ति त्रयोवर्णा द्विजातयः” इति ॥ विष्णुरपि । “विवराहग्रामकुक्कुटगोमांसभक्षणेषु सर्वेष्वेतेषु द्विजानां प्रायश्चित्तान्ते पुनः संस्कारं कुर्यात्” इति । तत्र विशेषमाह काश्यपः । “चौर्णान्ते प्राच्यामुदौयां वा दिमि* गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन् देशेऽग्निं प्रञ्चाल्य ब्रह्मासनमास्तौर्य प्राक् प्रणौतेन विधिना पुनः संस्कारमर्हति"इति । यच्च वृहद्यमेनोक्रम्,
“वराहैकशफानाञ्च काककुक्कुटयोस्तथा । क्रव्यादानाञ्च सर्वेषामभक्ष्याये च कौर्तिताः ॥ मांसमूत्रपुरौषाणि प्राश्य गोमांममेवच । श्वगोमायुकपीनां च ततकच्छं विशोधनम् ॥ उपाय द्वादशाहानि कुभाण्डेर्जुहुयाद् एतम्” इति ।
* प्राचौमुदीचों वा दिशं,-इति मु. ।
For Private And Personal Use Only