SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११ ष० ।] www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir स्थावरं जङ्गमं वाऽपि स्वयं उद्धमति सातिः । श्रन्यद्रव्यैरदृष्टं* यत् स्वयमन्यानि शोधयेत् ॥ हव्यकव्येषु पूयं यत् तत्पविचमिति स्मृतिः । अथ सर्वाणि धान्यानि सर्वाण्याभरणानि च ॥ श्रवच् भचजातं वा शुचीन्येतानि केवलम् ”इत्यादिना चतुर्विधं मेध्यं निरूप्य, दूषितादिचतुर्विधममेध्यमित्थं निरूपितम्, - " शुच्यप्यशुचिसंस्पृष्टं द्रव्यं दूषितमुच्यते । मानुषास्थिवसाविष्ठारेतीमूत्रार्त्तवानि च ॥ कुणपं पूयमित्येतत् कम्मलञ्चाप्युदाहृतम् । स्वेदाश्रुविन्दवः फेनं निरस्तं नखरोम च ॥ श्रार्द्रचर्मासृगित्येतद्दुष्टमाञ्जर्द्विजातयः । व्यङ्गैः पतितचण्डाले ग्रम्यशूकरकुक्कुटैः ॥ श्वा च नित्यं विवर्ज्याः स्युः षड़ते धर्मतः समाः । दुर्वर्णमिकाभूमि मन्तोन्मत्तरजस्वलाः ॥ २६५ मृतबन्धुरश्ऽद्धश्च वर्ज्यते च स्वकालतः”–इति । श्रच वर्णितेन चतुर्विधेनामेध्येनोपहतस्यान्त्रस्य शुद्धिमहत्वा भोजने चान्द्रायणञ्चरेत् । रेतोमूत्रादिभचणे चान्द्रायणं बृहस्पति रयार, For Private And Personal Use Only अन्यद्रव्यैरदूष्यं, – इति मु• । * --- + प्रेरणं सूतिकाभूमि, - इति शा० । सत्रयः सूतको सूती, इब न्यत्र पाठः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy