________________
Shri Mahavir Jain Aradhana Kendra
११ ष० ।]
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
स्थावरं जङ्गमं वाऽपि स्वयं उद्धमति सातिः । श्रन्यद्रव्यैरदृष्टं* यत् स्वयमन्यानि शोधयेत् ॥ हव्यकव्येषु पूयं यत् तत्पविचमिति स्मृतिः । अथ सर्वाणि धान्यानि सर्वाण्याभरणानि च ॥
श्रवच् भचजातं वा शुचीन्येतानि केवलम् ”इत्यादिना चतुर्विधं मेध्यं निरूप्य, दूषितादिचतुर्विधममेध्यमित्थं निरूपितम्, -
" शुच्यप्यशुचिसंस्पृष्टं द्रव्यं दूषितमुच्यते । मानुषास्थिवसाविष्ठारेतीमूत्रार्त्तवानि च ॥ कुणपं पूयमित्येतत् कम्मलञ्चाप्युदाहृतम् । स्वेदाश्रुविन्दवः फेनं निरस्तं नखरोम च ॥ श्रार्द्रचर्मासृगित्येतद्दुष्टमाञ्जर्द्विजातयः । व्यङ्गैः पतितचण्डाले ग्रम्यशूकरकुक्कुटैः ॥ श्वा च नित्यं विवर्ज्याः स्युः षड़ते धर्मतः समाः । दुर्वर्णमिकाभूमि मन्तोन्मत्तरजस्वलाः ॥
२६५
मृतबन्धुरश्ऽद्धश्च वर्ज्यते च स्वकालतः”–इति ।
श्रच वर्णितेन चतुर्विधेनामेध्येनोपहतस्यान्त्रस्य शुद्धिमहत्वा भोजने चान्द्रायणञ्चरेत् । रेतोमूत्रादिभचणे चान्द्रायणं बृहस्पति
रयार,
For Private And Personal Use Only
अन्यद्रव्यैरदूष्यं, – इति मु• ।
*
---
+ प्रेरणं सूतिकाभूमि, - इति शा० । सत्रयः सूतको सूती, इब
न्यत्र पाठः ।