SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ www. kobatirth.org पराशर माधवः । * शुद्धो भवति धर्मोण निर्विकारा यदाऽङ्गुलिः” – इति ॥ श्रङ्गुष्ठाङ्गुलियोगेन तर्जन्यङ्गुष्ठमध्यमानां समूहेनेत्यर्थः । केवल गव्यष्टततापने विशेषमाह सएव - Acharya Shri Kailassagarsuri Gyanmandir "सौवर्ण रजते ताम्रे श्रयसे मृणमयेऽपिवा । गव्यं घृतमुपादाय तदनौ तापयेच्छुचिः ॥ सौव राजतन्ताम्रीमायसीं वा सुशोधिताम् । सलिलेन सकृद्धौतां प्रचिपेत् तत्र मुद्रिकाम् || भ्रमद्दीचीतरङ्गान्ये श्रनखस्पर्शगोचरे । परौचेदार्द्रपर्णेन सचित्कारं मघोषकम् ” - इति ॥ प्राड्विवाको धर्मावाहनादि शोध्यशिरः पत्रारोपणान्तं क कृत्वाऽभिमन्त्रणं कुर्य्यात् । मन्त्रस्तु तेनैव दर्शितः, - "परम्पवित्रममृतं घृत, त्वं यज्ञकर्मसु । दह पावक, पापन्तु हिमशीतं शुचौ भव ॥ उपोषितं ततः खातमार्द्रवाससमागतम् । ग्राहयेन्मुद्रिकां तान्तु घृतमध्यगतां तथा" - इति ॥ शोध्यस्तु त्वमग्ने सर्वभूतानामित्यादिमन्त्रं पठेत् । इद्धिलिङ्गा न्याह सएव, “प्रवेशनं च तस्याथ परौक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः उद्धोऽसावन्यथाऽशुचिः " - इति ॥ दूति तप्तमाषविधिः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy