________________
Shri Mahavir Jain Aradhana Kendra
१४
www. kobatirth.org
पराशर माधवः ।
*
शुद्धो भवति धर्मोण निर्विकारा यदाऽङ्गुलिः” – इति ॥ श्रङ्गुष्ठाङ्गुलियोगेन तर्जन्यङ्गुष्ठमध्यमानां समूहेनेत्यर्थः । केवल
गव्यष्टततापने विशेषमाह सएव -
Acharya Shri Kailassagarsuri Gyanmandir
"सौवर्ण रजते ताम्रे श्रयसे मृणमयेऽपिवा । गव्यं घृतमुपादाय तदनौ तापयेच्छुचिः ॥
सौव राजतन्ताम्रीमायसीं वा सुशोधिताम् । सलिलेन सकृद्धौतां प्रचिपेत् तत्र मुद्रिकाम् || भ्रमद्दीचीतरङ्गान्ये श्रनखस्पर्शगोचरे ।
परौचेदार्द्रपर्णेन सचित्कारं मघोषकम् ” - इति ॥ प्राड्विवाको धर्मावाहनादि शोध्यशिरः पत्रारोपणान्तं क
कृत्वाऽभिमन्त्रणं कुर्य्यात् । मन्त्रस्तु तेनैव दर्शितः, -
"परम्पवित्रममृतं घृत, त्वं यज्ञकर्मसु । दह पावक, पापन्तु हिमशीतं शुचौ भव ॥ उपोषितं ततः खातमार्द्रवाससमागतम् ।
ग्राहयेन्मुद्रिकां तान्तु घृतमध्यगतां तथा" - इति ॥
शोध्यस्तु त्वमग्ने सर्वभूतानामित्यादिमन्त्रं पठेत् । इद्धिलिङ्गा
न्याह सएव,
“प्रवेशनं च तस्याथ परौक्षेयुः परीक्षकाः ।
यस्य विस्फोटका न स्युः उद्धोऽसावन्यथाऽशुचिः " - इति ॥
दूति तप्तमाषविधिः ।
For Private And Personal Use Only