________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१४६
अथ फालविधिः। तत्र वृहस्पतिः,
"ायसं द्वादशपलघटितं फालमुच्यते । अष्टाङ्गुलं भवेद्दीघ चतुरङ्गुलविस्तृतम् ॥ अनिवर्णन्तु तच्चोरो जिहया लेलिहेत्मकृत् । । न दग्धश्चेछुचिर्भूयात् अन्यथा तु म होयते” इति ॥ अत्रापि धर्मावाहनादिशोध्यशिरःपत्रारोपणन्तं कार्यम् ।
इति फालविधिः।
अथ धमाधर्मविचारविधिः। नत्र पितामहः,
"अधना सम्प्रवक्ष्यामि धर्माधर्मपरीक्षणम् । राजतं कारयेद्धर्ममधर्म मौसकायसम् ॥ लिखेत् भूर्ज पटे वाऽपि धमाधौं मितासितौ । अभ्युच्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥ मितपुष्पस्तु धर्मः स्यात् अधर्माऽसितपुष्यधक् । पवं विधायोपलिप्य पिण्डयोस्तौ निधापयेत् ॥ गोमयेन मृदा वाऽपि पिण्डौ कायौं समन्ततः । मृद्भाण्डकेऽनुपहिते स्थाप्यो चानुपलक्षितौ ॥ उपलिप्य शुचौ देशे देवब्राह्मणसन्निधौ।
आवाहयेत् ततो देवान् लोकपालांश्च पूर्ववत् ॥ * नुपहिली,-इति का।
For Private And Personal Use Only