________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
पराशरमाधवः ।
धर्मावाहनपूर्वन्तु प्रतिज्ञापत्रकं लिखेत् । यदि पापविमुक्तोऽहं धर्मस्वायातु मे करे ॥ अभियुक्तस्ततश्चैकं प्रग्टलौताविलम्बितम् । धर्म ग्रहोते शुद्धः स्थादधर्म तु स होयते ॥
एवं समासतः प्रोक्तं धम्माधर्मपरीक्षणम्” इति । मौसकायसमिति मौसकमिश्रायसम् ।
इति धर्माधर्मदिव्यविधिः ।
इति क्रियापादः।
अथ क्रमप्राप्तो निर्णयपादः कथ्यते । अत्र वृहस्पतिः,
“धर्मण व्यवहारेण चरित्रेण नृपाज्ञया । चतुःप्रकारोऽभिहितः मन्दिग्धार्थविनिर्णयः ॥ एकैको द्विविधः प्रोक्तः क्रियाभेदान्मनीषिभिः । अपराधानुरूपन्तु दण्डन्तु परिकल्पयेत् ॥ प्रतिवादी प्रपद्येत यत्र धर्मस्य निर्णयः । दिव्यैर्विशोधितम्सम्यग्विनयस्ममुदाहृतः ॥ प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते । वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ।। अनुमानेन निर्णोतं चरित्रमिति कथ्यते ।
देशस्थित्या हतौयस्तु तत्वविद्भिरुदाहृतः ॥ - प्रारमोनालिम्बिन', --ति का० ।
For Private And Personal Use Only