SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् | प्रमाणसमतायान्तु राजाज्ञा निर्णय: स्मृतः । शास्त्रमभ्याविरोधेन चतुर्थः परिकीर्त्तितः” – इति ॥ संग्रहकारोऽपि - Acharya Shri Kailassagarsuri Gyanmandir “उक्रप्रकाररूपेण स्वमतस्थापिता क्रिया । राज्ञा परीच्या सभ्यैश्च स्थाप्यौ जयपराजयौ ॥ मोऽन्यतमया चैव क्रियया सम्प्रसाधयेत् । भाषाऽक्षरसमं साध्यं स जयौ परिकीर्त्तितः ॥ श्रसाधयन् साधयन् वा विपरीतार्थमात्मनः । दृष्टकारणदोषो वा यः पुनः स पराजितः " - इति ॥ व्यासोऽपि - " तन्तु प्रदण्डयेद्राजा जेतुः पूजां प्रवर्त्तयेत् । श्रजिताश्चापि दण्ड्याः स्युर्वेदशास्त्रविरोधिनः " - इति ॥ पूजाकरणानन्तरं कात्यायनः, - “सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यान्तु पार्थिवः" - इति ॥ नारदोऽपि - " मध्ये यत् स्थापितं द्रव्यं चलं वा यदि वा स्थिरम् । पश्चात् तत्मोदयं दाप्यं जयिने पत्रसंयुतम् ” - इति ॥ पत्रं जयपत्रम् । तदाह बृहस्पतिः, - * जितं, - इति शा० स० । ! “पूर्वोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते " - इति ॥ For Private And Personal Use Only १५१
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy