SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ परापारमाधवः । [७५०। भुक्का पौत्वा चरेत् इच्छं स्पृष्ट्वा तु यहमेवच” इति ॥ श्वादिदंशने व्यासाह, "रजखला यदा दष्टा शुना अम्बुकरासभः । पञ्चरात्रं निराहारा पञ्चगव्येन शुद्ध्यति" ॥ बन्धुमरणश्रवणादौ सएवाह, "मलयुग्वसनायान्तु* अप्रायत्यं भवेत् यदि । अभिषेकेण प्रद्धिः स्थानाशनं वा दिनत्रयम् ॥ आर्तवाभिलुता नारौ नावगाहेत् कदाचन । उद्धृतेन जलेनैव स्वावा शेषं समापयेत् ॥ स्वकं गात्रं भवेदद्भिः साङ्गोपाङ्गमलैयुतम् । न वस्त्रपीड़नं कुर्यात् नान्यवासा भवेत् पुनः" इति ॥ इदानों रजोनिमित्तां द्धिं दर्शयति,माता रजस्वला या तु चतुर्थेऽहनि शुद्ध्यति ॥१५॥ कुर्याद्रजोनिवृत्तौ तु देवपित्यादि कर्म च । इति । रजोदर्शनमारभ्य दिनत्रयं नास्ति इद्धिः। चतुर्थेऽहनि वातायारजोनिवृत्त्यभावेऽपि भर्नुः शुश्रूषादौ शुद्धिः। परमेशनि देवपिठ्ययोः। तदाहापस्तम्बः, "एद्धा भर्तुचतुर्थ हि खाता नारौ रजस्वला । देवे कर्मणि पित्र्ये च पञ्चमेऽहनि शद्यति”-इति । कानिचित् दिनानि रज़ोयद्यनुवर्तते, तदा तबित्तिपर्यन्तं * मजवदाससायात, इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy