________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
ས॰ []
प्रायवित्तकाण्डम् |
गोमूत्रयावकाहारा षड्रात्रेण विश्ऽद्ध्यति ।
अशक्ता काञ्चनं दद्यात् विप्रेभ्यो वाऽपि भोजनम् ” – इति । यदा तूच्छिष्टयोः परस्परस्पर्शेौ भवति, तदाऽचिणा विशेषः प्रदर्शितः, -
Acharya Shri Kailassagarsuri Gyanmandir
“उच्छिष्टोच्छिष्टसंस्पर्शी कदाचित् स्त्रौ रजस्वला । कृच्छ्रेण शुद्यते पूर्व्वा शूद्रा दानैरुपोषिता *” – इति ॥ उच्छिष्टद्विजसंस्पर्शे मार्कण्डेय आह
“द्विजान् कथञ्चिदुच्छिष्टान् रजःस्त्रौ यदि संस्पृशेत् । अधोच्छिष्टे त्वहोरात्रमूर्द्धाच्छिष्टे व्यहं चिपेत् ” ॥ भोजनकाले रजस्वलाऽन्तरदर्शने श्रापस्तम्ब श्राह
“उदक्या यदि वा भुङ्गे दृष्ट्वाऽन्यान्तु रजस्वलाम् । श्राखानकाखं नाश्रीयाद्वाकू ततः पिवेत्” ॥ चण्डाखदर्शने त्वचिराह
" रजस्वला तु भुञ्जाना चण्डालं यदि पश्यति । उपवासत्रयं कुर्य्यात् प्राजापत्यन्तु कामतः " - इति । शवादिस्पर्शे शातातप श्राह
“आतंवाभिभुता नारी स्पृशेश्चेत् भवतकम् । ऊर्द्धं त्रिराचात् स्वातान्तां चिराचमुपवासयेत्” – इति ॥ स्पर्शपूर्वक भोजनादौ विशेषमाहात्रि:, -
* दानेन शुद्धयति, - इति मु० ।
“आर्त्तवाभिसुता नारौ मृतसूतकयोः स्पृशा ।
1
For Private And Personal Use Only
•
१२५