SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ छ । प्रायश्चित्तकाण्डम् । २२१ द्रष्टव्यम् । “बलाकालवहंसकण्टक चक्रवाकखचरोटरहकपोतभारचटकरकपादोलुकशुकमारसटिटिभमद्गुचाषभामजालपादनक्रकुषिविकृतमत्स्यक्रव्यादामेध्यानां भक्षणे पञ्चगव्यं पिवेत् चिरात्रम्"इति । शङ्खलिखितौ मतिपूर्व प्रत्याहतः । “बकबलाकहंसलवचकवाकखञ्जरौटकाककारण्डवकटभारपटकग्टहकपोतकसारमटिटिभमद्गुभलकवक्रपाद जालपादचाषभासमद्गुभिरमारनक्रमकरतिमितिमिङ्गिलनकुलविडालसर्पमण्डूकमूषकवल्मीकादिमांसभक्षणे बादशाहमनाहारः, पिवेदा गोमूचयावकम्” इति। एतच कामबताभ्यामविषयम् । कामतमहचणे तु याज्ञवल्क्य आह, "देवतार्थ हविः शियु लोहितान् ब्रश्चनांस्तथा । अनुपातमांसानि विज्ञानिकवकानि च ॥ क्रव्यादपचिदात्यूहकप्रदटिडिभान्। मारमैकगफान् हंसान मच ग्रामवासिनः ॥ कोयष्टिशवचक्राख्यवखाकाबकविष्किरान्। वृथा छसरसंयावपायसापूपमध्कुलीः । कलविकं च काकोलं कुररं रख्नुबालुकम्।।। जालपादान् खबरौटानज्ञातांच मगदिजान् । * कण्टक,-इति नास्ति मु. पुस्तके। + टिट्टिभोलूकरकपाद, इति । + विविधानि, इसि मु.। 5 करकानि,-इति मु.। || दालकम, इति शा। 41 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy