________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ छ ।
प्रायश्चित्तकाण्डम् ।
२२१
द्रष्टव्यम् । “बलाकालवहंसकण्टक चक्रवाकखचरोटरहकपोतभारचटकरकपादोलुकशुकमारसटिटिभमद्गुचाषभामजालपादनक्रकुषिविकृतमत्स्यक्रव्यादामेध्यानां भक्षणे पञ्चगव्यं पिवेत् चिरात्रम्"इति । शङ्खलिखितौ मतिपूर्व प्रत्याहतः । “बकबलाकहंसलवचकवाकखञ्जरौटकाककारण्डवकटभारपटकग्टहकपोतकसारमटिटिभमद्गुभलकवक्रपाद जालपादचाषभासमद्गुभिरमारनक्रमकरतिमितिमिङ्गिलनकुलविडालसर्पमण्डूकमूषकवल्मीकादिमांसभक्षणे बादशाहमनाहारः, पिवेदा गोमूचयावकम्” इति। एतच कामबताभ्यामविषयम् । कामतमहचणे तु याज्ञवल्क्य आह,
"देवतार्थ हविः शियु लोहितान् ब्रश्चनांस्तथा । अनुपातमांसानि विज्ञानिकवकानि च ॥ क्रव्यादपचिदात्यूहकप्रदटिडिभान्। मारमैकगफान् हंसान मच ग्रामवासिनः ॥ कोयष्टिशवचक्राख्यवखाकाबकविष्किरान्। वृथा छसरसंयावपायसापूपमध्कुलीः । कलविकं च काकोलं कुररं रख्नुबालुकम्।।। जालपादान् खबरौटानज्ञातांच मगदिजान् ।
* कण्टक,-इति नास्ति मु. पुस्तके। + टिट्टिभोलूकरकपाद, इति । + विविधानि, इसि मु.। 5 करकानि,-इति मु.। || दालकम, इति शा।
41
For Private And Personal Use Only