SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२० परापूारमाधवः । [११ अ। औदुम्बरच कामेन तप्तकृच्छ्रेण शयति" इति ॥ शङ्खलिखितौ । “लशुनपलाण्डुग्टचनक्रियाकूवकुसुम्भभिक्षणे द्वादशरात्रं पयः पिवेत् । कलञ्जमिग्धुलेमातककोविदारघनच्छचाकवृन्तकभक्षणे पञ्चगव्यं पिवेत्”-ति । चतुर्विंशतिमतेऽपि, "लशानं रञ्जनं चैव हणराजफलं तथा । वल्लों चैव द्विजो भुक्का चरेच्चान्द्रायणव्रतम् ॥ कन्दमूलफलादीनि अज्ञानाद्भक्षयेत्तु यः । उपवासो भवेत्तस्य पराशरवचो यथा ॥ स्त्रोतौरन्तु विजः पौत्वा कथञ्चित् काममोहितः । पुनः संस्कृत्य चात्मानं प्राजापत्यं समाचरेत् ॥ अजोष्ट्रीसन्धिनौचौरं मृगाणां वनचारिणम् । अनिईशाहगोश्चैव पौवा दिनमभोजनम्" इति ॥ पूर्वत्र गोमांसस्यैव भक्षणे प्रायश्चित्तमुकं, न त्वन्यस्य । इदानौं मांमान्तरस्य भक्षणे प्रायश्चित्तमाह,मण्डकं भक्षयित्वा तु मूषिकामांसमेवच।। जात्वा विप्रत्वहोराचं यावकानेन शुद्ध्यति ॥११॥ इति॥ अज्ञानवते महद्भक्षणे व्रतमिदमवगन्तव्यम्(१)। अमझक्षणे दूशनसोक्र * दुम्बरच सकामेन, इति शा० । + केपातुङ्गभीक,-ति शा। + त्रिवारन्तु,-इति मु०।। (१) मूलवचने भक्षयित्वा ज्ञात्वा इत्यभिधानात् अज्ञानतोभक्षणानन्तर मेतनिषिद्धमांसं मया भुक्तमिति ज्ञात्वे त्योऽवसेयः, न तु ज्ञानपूर्वकभोजनं तदर्थ इति ध्येयम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy