________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
१०१
साक्षिणां वाक्यं लेखकस्य च प्रति कूटोको उतविधां यो वादी कूटशुद्धिं न नयेत्, म उत्तममाहमं दण्य इत्यर्थः । स्थावरादौ तु विशेषमाह सएव,--
“स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः ।
असम्यग्भावितः कार्यो जिहापाण्यज्रिवर्जितः” । अन्यलेख्यावारके याते* लेख्यागमनकारणमुद्भावनौयमित्याह व्यामः,--
“पश्चाद्यस्य कृतं लेख्यमन्यहस्ते प्रदृश्यते ।
अवश्यं तेन वक्रव्यं पत्रस्यागमनं ततः"--इति । नारदोऽपि,--
लेख्यं यच्चान्यनामाकं वाद्यन्तरकृतं भवेत् । विवृत्य वैपरौत्यो तत्मर्वैरागमहेतुभिः” इति ।
इति लेख्यप्रकरणम्।
लिखितोपसंहारपुरःसरम्भुक्तिमुपक्रमते वृहस्पतिः,--
"एतदिज्ञानमाख्यात साक्षिणं लिखितस्य च ।
* इत्यमेव पाठः सर्वत्र । मम तु, अन्यलेख्ये अन्यकरं याते,इति
पाउः प्रतिभाति । + इत्यमेव पाठः सर्वत्र । मम तु, विविच्य वै परीक्ष्यम्, इति पाठः
प्रतिभाति । इत्यमेव पाठः सर्वत्र । मम तु, एतद्विधानमाख्यातम्,-इति पाठः মনিমানি।
For Private And Personal Use Only