________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।
माम्प्रतं स्थावरप्राप्तेर्भुनेश्च विधिरुच्यते"--इति । तत्र स्थावरप्राप्तिनिमित्तानि मएवाह,---
"विद्यया क्रयबन्धन* शौर्यभार्याऽन्वयागतम् ।
मपिण्डस्याप्रजस्यांशं स्थावरं सप्तधोच्यते”- इति । नारदोऽपि,
"लब्धं दान क्रियाप्राप्तं शौर्य वैवाहिकं तथा ।
बान्धवादप्रजाज्जातं षविधस्तु धनागमः”-दुति। श्रागमपूर्वकमेव भुक्तः प्रामाण्यमित्याह हारोतः,
“न मूलेन विना शाखा अन्तरीचे प्ररोहति ।
श्रागमस्तु भवेन्मूलं भुक्तिः शाखा प्रकीर्तिता"-दति । नारदोऽपि,--
"श्रागमेन विशुद्धेन भोगोयाति प्रमाणताम् ।
अविरुद्धवागमोभोगः प्रामाण्यं नैव गच्छति” इति । आगमवद्दौर्घकास्तत्वादिकमपि भुतः प्रामाण्यकारणमित्याह नारदः,
"आगमोदीर्धकालश्च विच्छेदोपरबोधितः । प्रत्यर्थिसन्निधानश्च पञ्चाङ्गोभोग दय्यते” इति ।
अन्यतराङ्गस्य वैकल्ये भोगस्य प्रामाण्यं नास्तौति पाह नारदः,* इस्थमेव पाठः सर्वत्र । मम तु, क्रयलब्धेन,-इति पाठः प्रतिमाति । + इत्यमेव पाठः सर्वत्र । निश्छिद्रोऽन्यरवोभितः, इति ग्रन्थान्त
रीयपाठस्तु सम्यक ।
For Private And Personal Use Only