SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः । माम्प्रतं स्थावरप्राप्तेर्भुनेश्च विधिरुच्यते"--इति । तत्र स्थावरप्राप्तिनिमित्तानि मएवाह,--- "विद्यया क्रयबन्धन* शौर्यभार्याऽन्वयागतम् । मपिण्डस्याप्रजस्यांशं स्थावरं सप्तधोच्यते”- इति । नारदोऽपि, "लब्धं दान क्रियाप्राप्तं शौर्य वैवाहिकं तथा । बान्धवादप्रजाज्जातं षविधस्तु धनागमः”-दुति। श्रागमपूर्वकमेव भुक्तः प्रामाण्यमित्याह हारोतः, “न मूलेन विना शाखा अन्तरीचे प्ररोहति । श्रागमस्तु भवेन्मूलं भुक्तिः शाखा प्रकीर्तिता"-दति । नारदोऽपि,-- "श्रागमेन विशुद्धेन भोगोयाति प्रमाणताम् । अविरुद्धवागमोभोगः प्रामाण्यं नैव गच्छति” इति । आगमवद्दौर्घकास्तत्वादिकमपि भुतः प्रामाण्यकारणमित्याह नारदः, "आगमोदीर्धकालश्च विच्छेदोपरबोधितः । प्रत्यर्थिसन्निधानश्च पञ्चाङ्गोभोग दय्यते” इति । अन्यतराङ्गस्य वैकल्ये भोगस्य प्रामाण्यं नास्तौति पाह नारदः,* इस्थमेव पाठः सर्वत्र । मम तु, क्रयलब्धेन,-इति पाठः प्रतिमाति । + इत्यमेव पाठः सर्वत्र । निश्छिद्रोऽन्यरवोभितः, इति ग्रन्थान्त रीयपाठस्तु सम्यक । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy