________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१८
परापूरमाधवः।
पिटव्यस खिशिव्यस्त्री भगिनी तत्मखौ वषा । दुहिताऽऽचार्यभार्या च सगोत्रा शरणगता ॥ राज्ञी प्रव्रजिता धात्री साध्वौ वर्णोत्तमा च या। श्रासामन्यतमां गच्छन् गुरुतल्पग उच्यते ॥
शिश्नस्योत्कर्त्तनं तत्र नान्योदण्डो विधीयते” इति । प्रतिलोम्येन उत्कृष्टस्त्रीगमने क्षत्रियादेवधः । एतहुप्ता विषयम् । अन्यत्र धनदण्डः । तथाच मनुः,
"उभावपि हि तावेव ब्राह्मण्या गुप्तया सह । विप्नुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटामिना ॥ ब्राह्मणों यद्यगुप्तान्तु सेवेतान्यः पुमान् यदि।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियन्तु महस्त्रिणम्” इति । शुद्रस्यागुप्तोत्कृष्टस्त्रीगमने लिङ्गच्छेदनसर्वस्वहरणे, गुप्तगमने तु बधर्वखापहारौ । तथाच सएव,
"शुद्रोगुप्तमगुप्तं वा वैजातं वर्णमावसन्।
अगुप्ते काङ्गभर्वखौ गुप्तौ सर्वेण हीयते” इति । अत्रैव विषये सहस्पतिरपि,
"महसा कामयेद्यस्तु धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेगर्दभेन तु"-इति । शट्रस्येत्यनुवृत्तौ गौतमः । “आर्यस्त्रियाऽभिगमने लिङ्गोद्धारः मर्वस्वहरणम्” इति । नार्याः पुनो नवर्णगमने नासादिकर्त्तनम् ।
• पिाश्रम्योत्कर्तनात, ----ति ग्रन्थान्तर धृतः पाठः ।
For Private And Personal Use Only