________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकागहम् ।
अयं बधाधुपदेशो राज्ञः, तस्यैव पालनाधिकारात्. म द्विजातिमात्रस्य । “ब्राह्मण: परीक्षार्थमपि शस्त्रं नाददौत" इति शस्त्रग्रहणस्य नषेधात् । यदा तु राज्ञोनिवेदनेन कालातिपातशङ्का, तदा द्विजातिमात्रस्थापि बधाधिकरोऽस्येव,
"शास्त्रं द्विजातिभिर्याचं धा यत्रोपरुध्यते । नाततायिबधे दोषो हन्तुर्भवति कश्चन ॥ . प्रकाशं वाऽप्रकाशं वा भन्युस्तं मन्युम्छति”-दति शस्त्रग्रहणाभ्यनुज्ञानात् । चत्रियवैश्ययोरन्योन्यख्य भिंगमने यथाक्रमं सहस्रपञ्चशतपणात्मको दण्डौ । तदाह मनुः,
"वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो अजेत् ।
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमईतः" इति । माधारणस्त्रीगमने दण्डमाह याज्ञवल्क्यः, --
"श्रवरुद्धासु दामोषु भुजियासु तथैवच ।
गम्यावपि पुमान् दाप्यः पञ्चाशत्पणकं दमम्" इति । उकलक्षण वर्णस्त्रियो दास्यः । ताएव स्वामिना शुश्रूषाहानिव्युदामार्थ टहएव स्थातव्यमित्येवं पुरुषान्तरभोगतो निरुद्धाअवरुद्धवाः । नियतपुरुषपरिग्रहाभुजिय्याः। यदा दास्योऽवरुडाभुजिया वा भवेयुः, तासु तासु । चशब्दात् वेश्याखैरिणीनामपि माधारणस्त्रीणां भुजिष्यानां ग्रहणम्। तासु च मर्वपुरुषमाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्यणं दण्डनीयः । परग्रहीतत्वेन तासां परदारतुल्यत्वात् । एतदेवाभिप्रेत्य नारदोऽपि,
"खैरिण्य ब्राह्मणो वेण्या दामौ निष्कामिनी च था।
For Private And Personal Use Only