________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
ग्रन्थिप्रदेश- कुचप्रावरण - जघन-1 - शिरोरुहादिस्पर्शनं साभिलाष दव करोति; निर्जनदेशे जनाकीर्णेऽप्यन्धकाराकुले, श्रकाले संलापङ्करोति, परभार्यया सहैकच मञ्चकादौ तिष्ठति, सोऽपि ग्राह्यः । मनुरपि -
“स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्वं मङ्ग्रहणं स्मृतम् ॥
दर्पाद्वा यदि वा मोहात् लाघवादा स्वयं वदेत् । पूर्वं मयेयं भुक्रेति तच सङ्ग्रहणं स्मृतम्” - इति ।
तत्र दण्डमाह याज्ञवल्क्यः, -
नात् । तदाच नारदः
Acharya Shri Kailassagarsuri Gyanmandir
" खजातावुत्तमो दण्डः श्रानुलोम्येषु मध्यमः । प्रातिलोम्ये वधः पुंसो नायः कर्णादिकर्त्तनम्” इति । चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरभार्य्यागमने मानौतिपणसहस्रं दण्डः । यदा त्वानुलोम्येन हीनवर्णगुप्तपरभार्य्यागमनं तदा मध्यमसाहसेोदण्डः । यदा पुनः सवर्णामगुप्तामानुलोम्येन गुप्तां वा व्रजति, तदा मनुना विशेष उक्तः, -
“सहस्रं ब्राह्मणोदण्ड्यो गुप्तां विप्रां बलाद्भजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ महस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां चचियविशोः सहस्त्रन्तु भवेद्दमः " -- इति ॥ एतद्गुरुषखिभार्य्यादिव्यतिरिक्तविषयम् । तत्र दण्डान्तर विधा
३१७
"माता मातृष्वसा श्वश्रूर्भातुलानी पितृष्वसा ।
For Private And Personal Use Only