________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
अनिच्छया लपकतं मत्तोन्मत्तकृतं तथा । प्रलये यत्तु रहसि बलात्कारकृतं तु तत् ॥ छद्मना ग्रहमानौय दत्वा वा मदकारणम् । संयोगः क्रियते यत्तु तदुपाधिकृतं विदुः । अन्योन्यमनुरागेण दूतमम्प्रेषणेन वा। कृतं रूपार्थलोभेन जेयं तदनुरागजम्” इति । पुनरपि त्रैविध्यमाह मएव,--
"तत्पुनस्त्रिविधं प्रक्र प्रथमं मध्यमोत्तमम् । अपाङ्गप्रेक्षणं हास्यं दूतसम्प्रेषणं तथा ॥ स्पर्शश्च भूषणं स्त्रीणां प्रथमं मशहः स्मृतः । प्रेषणं गन्धमान्यानां धूपभूषणवासमाम् ॥ सम्भाषणं रहमि च मध्यमं सङ्ग्रहं विदुः । एक शय्याऽऽमनं क्रौड़ा चुम्बना लिङ्गनं तथा ॥
एतत्महणं प्रोक्तमुत्तमं शास्त्रवेदिभिः" इति । योषित्मङ्हणज्ञानोपायमाह याज्ञवल्क्यः,
“पुमान् मङ्गहणे ग्राह्यः केशाकेशि परस्त्रिया। सद्यो वा कामश्चिहैः प्रतिपत्तिर्दयोस्तयोः । नौवीम्तनप्रावरणसक्थिकेशावमर्षणम् ।
प्रदेशकालमम्भाषा मकस्थानमेवच"-इति । स्त्रीपुंसयोमिथुनौभावः सङ्ग्रहणम् । तत्र प्रवृत्तः, परभार्यया सह केशाकेशिकौड़नेन ; सद्य अभिनवैः कामजैः कररहदशनादिकृतव्रणलिङ्गः, दयोः सम्प्रतिपत्त्या वा, ग्राह्यः । योऽपि परदारपरिधान
For Private And Personal Use Only