SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। प्राजापत्येन शोत ब्राह्मणानां च भोजनात्" इति ॥ चतुर्विमतिमतेऽपि, "रजखलां दिलो गत्वा पराकन्तु समाचरेत् । सान्तपनं द्वितीयेऽभि प्राजापत्यं परेऽहनि"-इति ॥ शातातपोऽपि । “अनुदकमूत्रपुरीषकरणे श्वपाकस्पर्शने मवेशखानं महाव्याचतिहोमच, रजस्खलाऽभिगमने चैव तदेव"-इति । वमिष्ठोऽपि। “रजखलादिव्यवाये एक्लम्मृषभं दद्यात् कृष्णलिङ्गम्" इति । मनुरपि, "श्रमानुषीषु गोवर्जमुदक्यायामयोनिषु । रेतः सिक्का जले चैव कळू मान्तपनश्चरेत्” इति ॥ गौतमोऽपि । “उदश्यागमने चिराचम्।” इति । गङ्खलिखितावपि । “रजखलाऽवधूतादिगमने चिराचोपवासो हतप्राशनं कुर्यात्” इति । अत्र यानि हामवृद्धियुतानि, तान्युभयेछाऽन्यतरेकादिविषयत्वेन व्यवस्थापनौयानि। पिहवस्सुतादिविवाहे प्रायश्चित्तमार सुमन्तुः । “पिटवस्सुतां मातुलसुतां मालगोत्रां ममामायौं विवाह चान्द्रायणचरेत्, परित्यज्य ना विभयात्" इति । मातातपोऽपि, "मातलस्य सतामूहा मागोत्रां तथैवच । समानप्रवराश्चैव विजश्चान्द्रायणश्चरेत्” इति ॥ *पमामुमोषु पुरुष उदक्यायामयोनियु,-इति मु । + घिराघोपवासा,-इति मु.। + समानवर्षीयां,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy