________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
प्राजापत्येन शोत ब्राह्मणानां च भोजनात्" इति ॥ चतुर्विमतिमतेऽपि,
"रजखलां दिलो गत्वा पराकन्तु समाचरेत् ।
सान्तपनं द्वितीयेऽभि प्राजापत्यं परेऽहनि"-इति ॥ शातातपोऽपि । “अनुदकमूत्रपुरीषकरणे श्वपाकस्पर्शने मवेशखानं महाव्याचतिहोमच, रजस्खलाऽभिगमने चैव तदेव"-इति । वमिष्ठोऽपि। “रजखलादिव्यवाये एक्लम्मृषभं दद्यात् कृष्णलिङ्गम्" इति । मनुरपि,
"श्रमानुषीषु गोवर्जमुदक्यायामयोनिषु ।
रेतः सिक्का जले चैव कळू मान्तपनश्चरेत्” इति ॥ गौतमोऽपि । “उदश्यागमने चिराचम्।” इति । गङ्खलिखितावपि । “रजखलाऽवधूतादिगमने चिराचोपवासो हतप्राशनं कुर्यात्” इति । अत्र यानि हामवृद्धियुतानि, तान्युभयेछाऽन्यतरेकादिविषयत्वेन व्यवस्थापनौयानि। पिहवस्सुतादिविवाहे प्रायश्चित्तमार सुमन्तुः । “पिटवस्सुतां मातुलसुतां मालगोत्रां ममामायौं विवाह चान्द्रायणचरेत्, परित्यज्य ना विभयात्" इति । मातातपोऽपि,
"मातलस्य सतामूहा मागोत्रां तथैवच ।
समानप्रवराश्चैव विजश्चान्द्रायणश्चरेत्” इति ॥ *पमामुमोषु पुरुष उदक्यायामयोनियु,-इति मु । + घिराघोपवासा,-इति मु.। + समानवर्षीयां,-इति मु.।
For Private And Personal Use Only