SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४७० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir महामहाविनायकाय स्वाहा । वक्रतुण्डाय गणानां पतये स्वाहा । धर्माय स्वाहा । श्रधर्माय स्वाहा । तुलायै स्वाहा । तुलापुरुषाय स्वाहा । देव्यै पुनरगमनाय स्वाहा । सकृच्चरित्वा शुचिः पूतः कर्मण्यो भवति । द्वितीयं चरित्वा गाणपत्यं प्राप्नोति । तृतीयं चरित्वा महादेवस्यावसथं प्राप्नोति । श्राषाढ्यां कार्त्तिक्यां फाल्गुन्यां वा पुण्ये नक्षत्रे एष विहितो धर्मः " - इति । [१२ ८० । वारुणकृच्छ्रमाह यमः, - “ब्रह्मचारी जितक्रोधो मासेऽप्युदकमक्ककान् । पिवेच्च नियताहारः कृच्छ्रं वारुणमुच्यते " - इति ॥ श्रघमर्षणकृच्छ्रमाह विष्णुः । " श्रथ कृच्छ्राणि भवन्ति । त्र्यहं नाश्नीयात् । प्रत्यहं चं त्रिषवणं स्नानमाचरेत् * । मग्नस्त्रिरघमर्षणं पेत् । दिवा स्थितस्तिद्रात्रावासौत । कर्मणोऽन्ते पयखिनों दद्यादित्यघमर्षणम्” इति । शङ्खस्तु प्रकारान्तरेणाह - " त्र्यहं त्रिषवणलाय मौनी स्वादघमर्षणम् । मनमा त्रिः पाठेदनु न भुञ्जीत दिनत्रयम् ॥ अघमर्षणमित्येतद्व्रतं सर्व्वाघसूदनम् ” - इति । श्रथ यज्ञकृच्छ्रः । तत्राङ्गिराः, “युक्तस्त्रिषवणनायौ संयतो मौनमंस्थितः । । प्रातः स्नानममारम्भं कुर्य्याज्जयञ्च नित्यशः || सावित्रीं व्यादतीश्चैव जपेदष्टसहस्रकम् । For Private And Personal Use Only * ग्रंथ कृष्णाणि भवन्ति ! त्र्यहं त्रिषवणां खानमाचरेत् इति मु० ! + मौनमाश्रितः, -इति मु० |
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy