________________
Shri Mahavir Jain Aradhana Kendra
१२ ० ।]
www. kobatirth.org
प्रायवित्तकाण्डम् |
सौवर्णों राजतीं वाऽपि तुलां देवीं तु कारयेत् । श्रपि चन्दनदृचस्य खदिरस्यापि कारयेत् ॥ तस्यालाभे तुला कार्य्या यथा वाऽप्युपपद्यते । पुरुषं पिङ्गलं चक्रहलमुसल शूलवज्रपाणिमावाहयामि । खमरे - हि मातरेहि षाम एहि नाग एहि कृष्णाजिन एहि । स्वागतमनुखागतम् । भगवते तुलापुरुषाय महादेवायेदमासनमिदं पाद्यमिदमाचमनीयमिदं गन्धमाल्यधूप दीप नैवेद्यं प्रतिग्टहाण प्रसीददेव, तुभ्यं नमः । श्रक्रुद्धः सुमनाभव । श्रथ तुलामभिमन्त्रयेत् । ऋषिसत्यं ब्रह्मसत्यं देवसत्यं श्रन्तः सत्यं तेन सत्येन सत्यवादिनि, देशानां सम्पदं ब्रूहि कं देशं * वर्द्धयिष्यसि । राज्ञाञ्च सम्पदं ब्रूहि किमस्माकं भविष्यति। ॥ यदात्मानमसत् कर्त्तुं तुलासमष्टतं परम् ।
यदा च लघु मन्येत तदा कर्म समारभेत् ॥
ये पृथिव्यधिपतये स्वाहा । वायवेऽन्तरिक्षाधिपतये स्वाहा । सूर्य्यय दिनाधिपतये स्वाहा । सोमाय नचचाधिपतये स्वाहा । argha नागाधिपतये स्वाहा । कुबेराय यक्षाधिपतये स्वाहा । इन्द्राय देवाधिपतये स्वाहा । ब्रह्मणे त्रैलोक्याधिपतये स्वाहा । देव्यै भगाधिपतये स्वाहा । हलकंटकाय स्वाहा । कुभाण्डराज - पुत्राय स्वाहा । विनायकाय स्वाहा | महाविनायकाय स्वाहा ।
*
कोदेशो, इति मु० ।
+ प्रयच्छसि
इति मु० ।
+ दिव्याधिपतये, - इति मु० ।
--
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only