________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अ.)
प्रायश्चित्तकाण्डम् ।
४७२
ॐकारमादितः कृत्वा रूपे रूपे तथाऽन्नतः ॥ भूमौ वीरामने थुकः कुर्य्याज्जप्यं सुमंयतः । श्रासौनश्च स्थितीवाऽपि पिवेगव्यं पयः सकृत् ॥ गव्यस्य पयमोऽलाभे गव्यमेव भवेद्दधि । दनोभावे भवेत्तकं तकाभावे तु यावकम् ॥ एषामन्यतमं यच्चेदुपपद्येत तत्पिवेत् । गोमूत्रेण समायुकं यावकं चोपयोजयेत् ॥ एकाहेन तु कृच्छ्रोऽयमुनस्वगिरमा खयम् । सर्वपापहरोदिव्योनाबा यज्ञ इति स्मृतः ॥ एतत्पातकयुक्तानां तथा चाप्युपपातकैः ।
महद्भिश्चापि युक्तानां प्रायश्चित्तमिदं शुभम्" इति॥ देवकृतं कृच्छं दर्शयति यमः,
“यवागू यावकं शाकं क्षौरं दधि तं तथा । व्यहं व्यहन्तु प्राश्नीयाद्वायुभक्षः परं व्यहम् ॥ कृच्छ देवकृतं नाम सर्वकल्मषनाशनम्। मरुद्भिर्वसुभौरुदै रादित्यैश्चरितं व्रतम् ।
व्रतस्यास्य प्रभावेन विरजस्काहि तेऽभवन्”-दति ॥ यावकलच्छमाह शङ्खः,--
"गोपुरोषयवाभ्यां च मासमेकं समाहितः । व्रतन्तु यावकं कुर्यात् सर्वपापापनुत्तये"-इति ॥ देवलोऽपि । “यवानामप्मु साधितानां सप्तराचं पक्षं मासं वा प्राशनं * कुर्याज्जप्यन्तु नित्यपाः, इति मु ।
For Private And Personal Use Only