________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७२
परापारमाधवः ।
[१२ अ.।
यावकः । एतेन यावकपायमोदकानि व्याख्यातानि । यावकपायमोदकानि प्राजापत्यविधानेन व्याख्यातानि भवन्ति”-दूति ।
अथ प्रसूतियावकः । तत्र हारौतः । “यात्मकतैः कर्मभिर्गुरूमात्मानं पश्येत्, आत्मार्थं प्रसूतियावकं अपयेत् । ततोऽनौ जुहुयात् । “तदेव वलिकर्म । श्टतं चाभिमन्त्रयेत् ।
यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णदः सर्वपापानां पवित्र ऋषिभिः स्मृतः ॥ वृतं यवा मधु यवा आपोहिष्ठाऽमृतं यवाः । सब्वं पुनन्तु मे पापं यन्मया दुष्कृतं कृतम् ॥ वाचा कृतं कर्मकृतं मनमा दुर्विचिन्तितम् । अलक्ष्मौं कालकणे च सर्वं पुनौत मे यवाः ।। मातापित्रोरशुश्रूषां यौवने कारित तथा । श्वशूकरावलोटच्च उच्छिष्टोपहतं च यत् ॥ सुवर्णम्तेयं व्रात्यत्वं बालत्वादात्मनस्तथा ।
ब्राह्मणानां परीवादं सर्च पूनौत से यवाः ॥ वक्ष्यमाणां रक्षां कुर्यात् । नमोस्ट्राय भूताधिपतये द्यौः सावित्री मानस्तो केति पात्रे त्रिनिषिय ये देवा मनोजातामनोयुजः सुदक्षादक्षपितरस्ते नः पान्त ते नोऽवन्तु तेभ्योनमस्तेभ्यः स्वाहेत्यात्मनि जुहुपात् । त्रिरात्रमेवार्थार्थी, पापकृत् षड्रात्रं पीत्वा पूतो भवति। सप्त* नास्त्ययमंशः मु. पुस्तके ।
पवित्रम् धभिः, इति सु. ! । वयसा कारिता,- इति भु० । बाधित्वा चात्मनस्त था,--इति मु !
For Private And Personal Use Only