________________
Shri Mahavir Jain Aradhana Kendra
३८६
www. kobatirth.org
पराशरमाधवः ।
तदृत्त्यर्थं ब्राह्मणलिङ्गधारणे वेदितव्यम् । ब्राह्मणपौड़ाकारिणो
दण्डमाच मनुः, -
“ब्राह्मणान् बाध्यमानन्तु कामादवरवर्णजम् । हन्याच्चित्रैर्बधोपायैस्तमुद्देजकरैर्नृपः” इति । शूद्राणां प्रब्रज्यादौ दण्डमाह कात्यायन:"प्रत्रव्यावासिनं शूद्रं जपहोमपरं तथा । बधेन शमयेत् पापं दण्ड्यो वा द्विगुणं दमम्” इति ।
एवं शास्त्रोकमार्ग (१) माह यमः, -
Acharya Shri Kailassagarsuri Gyanmandir
“एवं धर्मप्रवृत्तस्य राज्ञो दण्डधरस्य च ।
यशोऽस्मिन् प्रथते लोके स्वर्गे वासस्तथाऽचयः” इति । मनुरपि,
“एवं सर्वानिमाबाजा व्यवहारान् समापयन् । व्यपोह्य किल्विषं सर्वे प्राप्नोति परमाङ्गतिम्” इति । इति श्रीमहाराजाधिराजपरमेश्वर वैदिकमार्ग प्रवर्त्तकश्रौवीरबुक्कभूपालसाम्राज्यधुरन्धरस्य माधवामात्यस्य कृतौ पराशरस्मृतिव्याख्यायां व्यवहारमाधवः समाप्तः ॥
ममाप्त चेदं व्यवहारकाण्डम् ॥ समाप्ता चेयं पराशरस्मृतिव्याख्या ॥ शुभमस्तु । श्रीरस्तु ॥
(१) शास्त्रोक्तोमागों यस्य राजस्तं प्रतोत्यर्थः ।
For Private And Personal Use Only