________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
"प्रमादानाभितं दाप्यः समं दिोहनाशितम् ।
न तु दाप्यो हतञ्चोरैर्दग्धमूढं जलेन वा"-इति । द्रोहनाभितं तौबप्रहरादिना द्रोहेण नाशितम्। वृद्धमनुः,__ “यः कर्मकाले संप्राप्ने न कुर्याद्विघ्नमाचरेत् ।
उद्धृत्यान्यस्तु कार्य्यः स्यात् स दाप्यो द्विगुणां मतिम्” इति । यज्ञवल्क्यः ,
"अराजदैवकाघातं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविनकञ्चैव प्रदाप्यो द्विगुणां भृतिम् ।। प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम पथे सवीं प्रदाप्यस्याजकोऽपिच” इति । अराजदैवकोघातो यस्य भाण्डस्य, तद्यदि प्रज्ञाहौनतया वाहकेन नाभितं, तदा तन्मूल्यानुसारेण तद्भाण्डं दापनीयः । यस्तु प्रस्थानलासमयएव व्यवस्थाऽभ्युपगतं कर्म त्यजन् प्रस्थानविनं करोति, तदाऽसौ दिगुणां मृतिं दाप्यः । यस्तु भत्यान्तरोपादानावसरसम्भवे खागौरतं कर्म त्यजति, असौ मृत्यः सप्तमं भागं दाप्यः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति, म भतेश्चतुर्थ भागं दायः। अद्भुपथे त्यजन् मर्वाभृतौ पनौयः । यस्तु स्वामौ मृत्यं खयमेव कर्म त्याजयति पूर्वोकदेशेषु, अमावपि पूर्वानासप्तमभागादिकं दापनीयः । एतच्चाव्याधितादिविषयम् । व्याधितस्यापराधाभावात्। यदा पुनाधितो व्याध्यपगमे तदितरदिवमान् परिगणय्य पूरपति, तदा लभतएव सर्वी भृतिम् । तदाह मनुः,
"श्रातः स कुर्यात् स्वस्थः सन् यथाभाषितमादितः ।
For Private And Personal Use Only