________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२३५
सुदीर्घस्यापि कालस्य तस्लभेतैव वेतनम्" इति । त्याजकस्य स्वामिनश्चतुर्थभागादिदापनमविक्रीतभाण्डविषयम् । विक्री ते तु भाण्डे विशेषो द्धमनुनाऽभिहितः,
“पथि विक्रोय ताण्डं वलिमृत्यत्यजेद्यदि ।
प्रगतस्यापि(१) देयं स्यात् मृतेरर्द्ध लभेत मः" इति । श्राधेन प्रतिबद्धभाण्डविषये राजाद्यपहतभाण्डविषये चाह कात्यायनः,
“यथा च पथि तद्भाण्डमासिद्ध्येत हियेत वा।
यावानध्वा गतस्तेन प्राप्नुयात् तावतो मतिम्” इति। भाटकस्वीकृतेन यानादिना भाण्डनेतरं प्रत्याह नारदः,
“श्रानीय भाटयित्वा तु भाण्डवान् यानवाहने २) । दाप्यो भृतेः चतुर्भागं सर्वाम पथे त्यजन् ॥
अनयन् वाहकोऽप्येवं भृतिहानिभवाप्नुयात्” इति । य: शकटादिकं भाटयित्वा तदेवोपकार शून्यमादाय देशा
* इत्यमेव पाठः सर्वत्र । ममतु, राजाद्यपहतभाण्ड विषये,-इति पाठः
प्रतिभाति । 1 इत्यमेव पाठः सर्वत्र । ममतु, यदा,-इनि याठः प्रतिभाति । इत्यमेव पाठः सर्वत्र । ममतु, उपस्कर,-इति पाठः प्रतिभाति । एवं परत्र ।
(१) अगतस्यापि यावद् गन्तव्यमगतम्यापोति चण्डेश्वरीया व्याख्या । (२) भाण्डवान् स्वाभी। यानं पाकटादि । वाइनमवादि ।
For Private And Personal Use Only