________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
पराशरमाधवः।
न्तरङ्गछति भाटकः । उपकारशब्देन तदाधारोलच्यते। परभूमौ ग्टहनिर्माणादिभाटकदातारम्प्रत्याह नारदः,
“परभूमौ ग्रहं कृत्वा स्तोमं(१) दवा वसेत्तु यः ।
म तद्ग्रहीत्वा निर्गच्छेत् ढणकाष्ठानि चेष्टकाम्" इति। तथा,
"स्तोमादिना वमित्वा तु परभूमावनिश्चितः । निर्गच्छंस्तुणकाष्ठादि न स्टीयात् कथञ्चन ॥ यान्येव हणकाष्ठानि विष्टकाविनिवेशिताः।
विनिर्गच्छंतु तत्मवं भूमिस्वामिनि वेदयेत्” इति। अनिचितः हणकाष्ठादिग्रहणापरिभाषायामित्यर्थः। परिभाषिते तु यथा परिभाषा तथेति। वेदयेत्, निवेदयेदित्यर्थः । भाटकं दला द्रव्याद्यर्पार्थं ग्रहौतमणिकादिपात्रभेदनादावण्याह भएव,
"स्तोमवाहौनि भाण्डानि पूर्णकालान्युपानयेत् ।
ग्रहीतुरावहेद्भमं नष्टं वाऽन्यत्र संलवात्”-इति । संप्लवः परस्परसंघर्षः। तेनाल्पकेना कास्नग्न वा भिन्नं पूर्ववत्कृत्वा भाण्डं वा तन्मूल्यं वा स्वामिने देयम् । संप्लवादन्यत्र भेदे तु भाटकयहौतुरेव तदित्यर्थः । कृतकर्मणे भूत्याय वेतनादातारम्पत्याए रहस्पतिः,* इत्यमेव पाठः सर्वत्र । स भतिं न प्राप्नुयात्, इति त्वधिकं भवितुं
युक्तम् । जतेन लेशतः, इति का । (१) खोमं वासमूल्यम् ।
For Private And Personal Use Only