________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२३०
"कृते कर्मणि यः खामौ न दद्यादेतनं भते ।
राज्ञा दापयितव्यः स्यात् विनयं चानुरूपतः" इति । निमनं भृत्यं पथि त्यजतो दण्डमाह कात्यायनः,
"त्यजेत्पथि सहायं यो भृत्यं रोगार्तमेवच ।
प्राप्नुयात् माह पूर्वं ग्रामे अहमपालयन्” इति । पण्यस्त्रौतदुपभोकृविषये त्वाह नारदः,
"शुल्क ग्रहीत्वा पण्यस्त्रौ नेच्छन्तौ दिगुणं वहेत् ।
अनिच्छन् शुल्कदाताऽपि शुल्कहानिमवाप्नुयात्” इति । एतदव्याधितादिविषयम् । व्याधित विषये तु स्मृत्यन्तरम्,
"व्याधिता संभ्रमा व्यग्रा राजोधर्मपरायणा।
आमन्त्रिता च नागच्छेत् अवाच्या वड़वा स्मृता"-इति । अत्यन्तावश्यके जातसम्भमा सम्भ्रमपदेन उका। तचैव व्याकुला व्यया । वड़वा दासी । दासौग्रहणमत्र पण्यस्वीप्रदर्शनार्थम् । उपभोकारं प्रत्याह नारदः,
"प्रयच्छन् तथा शुल्कमनुभूय पुमान् स्त्रियम् । अक्रमेण च मङ्गच्छेदातयेद्दा नखादिभिः ॥
अयोनौ यः समाक्रामेडिभिर्वा विवासयेत्(१) । * तदा, इति का। + जड़,-इति का० शा.। (१) बक्रमेण कामशास्त्रोक्तप्रकारविरोधेन । घातयेदा नखादिभिरित्य
त्राप्येतदनुषञ्जनीयम् । बयोनौ मुखादी, समाक्रामेत् ग्राम्यधर्म कुर्यात् । यात्मार्थं भाटयित्वा बहुभिः पुरुषैः सह विशेषेण वासयेदिति वचनार्थः ।
For Private And Personal Use Only