________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३७
पराशरमाधवः।
शुल्क त्वष्टगुणं दायो विनयं तावदेव तु"-इति । पण्यस्त्रियास्त्वपराधे दण्डादिकं मस्यपुराणेऽभिहितम्,
"ग्टहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति ।
तां दमं दापयेद्धन्यादित्यस्यापि च भाटकम्” इति । अत्र निर्णयमाह नारदः,
"वेश्या प्रधाना यास्तत्र कामुकाः तद्ग्टहोषिताः । तत्समुत्येषु कार्येषु निर्णयं संशये विदुः” इति ।
इत्थं वेतनस्यानपाकाभिहितम् ।
अथेदानौमभ्युपेत्याशुश्रूषाख्यं विवादपद
मभिधीयते। तम्य स्वरूपं नारद आह,
"श्रभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाऽभ्युपेत्येतद्विवादपदमुच्यते' इति । श्राज्ञाकरणं शुश्रूषा । श्रूषकश्च पञ्चप्रकारः । तथाच मएव,
“शुश्रूषकः पञ्चविधः शास्त्रे दृष्टोमनीषिभिः । चतुर्विधः कर्मकरः शेषा दामास्त्रिपञ्चकाः ॥ शिष्यान्नेवा सिझतकाः चतुर्थस्वधिकर्मकृत् । एते कर्मकराज्ञेया दामास्तु ग्टहजादयः ।। मामान्यमस्वतन्त्रत्वं तेषामाहुर्मनीषिण ।
For Private And Personal Use Only