________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खवहारकाण्डम् ।
जातकर्मकरस्वतो(१) विशेषो वृत्तितस्तथा ॥ कर्मापि विविधं ज्ञेयमशुभं शुभमेवच । अशुभं दासकर्माकं शुभकर्मकरे स्मृतम् । रहदाराशुचिस्थानरथ्याऽवस्करशोधनम् । गुह्याङ्गदर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ।। इच्छतः खामिनश्चाङ्गरूपस्थानमथान्ततः ।
अशुभकर्म विजेयं शुभमन्यदतः परम्” इति । तब शिष्यो वेदविद्यार्थौ । अन्तेवामी शिल्पशिक्षार्थौ । मूल्येन यः कर्म करोति, स मृतकः। अधिकर्मवत्कर्मकुर्वतामधिष्ठाता। श्रशचिस्थानं उच्छिष्टप्रक्षेपार्थङ्गादिकम् । अवस्करः ग्रहसंमार्जितपांश्वादिनिचयत्यागस्थानम् । मृतकश्च त्रिविधः । तदुक्कं तेनैव,
"उत्तमः कार्यकर्ता च मध्यमस्तु कृषौबस्तः ।
अधमो भारवाही स्थादित्येवं त्रिविधो मृतः” इति । दासखरूपमपि तेनैव दर्भितम्,
"ग्टहजातस्तथा क्रौतो लब्धोदायादुपागतः । अनाकालमृतस्तद्वदाहितः खामिना च यः ॥ मोचितो महतवर्णयुद्धे प्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्याऽवमितः कृतः ॥ भकदामच विज्ञेयस्तथैव बड़वाऽऽहतः ।
विक्रेता चात्मनः शास्त्रे दामाः पञ्चदश स्मृताः" इति । (१) जातएव यः कर्मकरः स जातकर्मकरः। ग्रन्थान्तरे तु जातिकर्मकर.
इति पाठः । अत्रापि तथैवार्थः ।
For Private And Personal Use Only