SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खवहारकाण्डम् । जातकर्मकरस्वतो(१) विशेषो वृत्तितस्तथा ॥ कर्मापि विविधं ज्ञेयमशुभं शुभमेवच । अशुभं दासकर्माकं शुभकर्मकरे स्मृतम् । रहदाराशुचिस्थानरथ्याऽवस्करशोधनम् । गुह्याङ्गदर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ।। इच्छतः खामिनश्चाङ्गरूपस्थानमथान्ततः । अशुभकर्म विजेयं शुभमन्यदतः परम्” इति । तब शिष्यो वेदविद्यार्थौ । अन्तेवामी शिल्पशिक्षार्थौ । मूल्येन यः कर्म करोति, स मृतकः। अधिकर्मवत्कर्मकुर्वतामधिष्ठाता। श्रशचिस्थानं उच्छिष्टप्रक्षेपार्थङ्गादिकम् । अवस्करः ग्रहसंमार्जितपांश्वादिनिचयत्यागस्थानम् । मृतकश्च त्रिविधः । तदुक्कं तेनैव, "उत्तमः कार्यकर्ता च मध्यमस्तु कृषौबस्तः । अधमो भारवाही स्थादित्येवं त्रिविधो मृतः” इति । दासखरूपमपि तेनैव दर्भितम्, "ग्टहजातस्तथा क्रौतो लब्धोदायादुपागतः । अनाकालमृतस्तद्वदाहितः खामिना च यः ॥ मोचितो महतवर्णयुद्धे प्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्याऽवमितः कृतः ॥ भकदामच विज्ञेयस्तथैव बड़वाऽऽहतः । विक्रेता चात्मनः शास्त्रे दामाः पञ्चदश स्मृताः" इति । (१) जातएव यः कर्मकरः स जातकर्मकरः। ग्रन्थान्तरे तु जातिकर्मकर. इति पाठः । अत्रापि तथैवार्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy